Latest Post

Durga

Graha Nigraha

  Grahas are afflictions which affect various aspects of human life. They are of different categories: bhūta, prēta, piśāca, rākṣasa, brahmarākṣasa, bālagraha, nivāta, ḍākinī, śākinī,

Read More »
Vatuka Bhairava

Vaṭuka Bhairava Kavacha Stotram

    देव्युवाच देवदेव जगन्नाथ त्रिनाथ श्रीत्रिलोचन | भवत्प्रसादाद्भगवान् भैरवस्य महात्मनः | कवचं श्रोतुमिच्छामि तवस्नेहातिशयादहम् || शिव उवाच प्राणिनां रक्षणार्थं च ब्रवीमि सुमुखे गुणान् |

Read More »
Navadurga

Katyayani

      In śrīkrama Tantra, various aspects of Durgā are worshiped in the śrīcakra. Of these, Vanadurgā, śūlinīdurgā, Bhrāmarī Durgā, etc. are worshiped as

Read More »
Nataraja

Chidambara Rahasyam

    अन्धःकोशे विधाता गरुडवररथः प्राणकोशे च रुद्रः चेतःकोशे महेशस्तदनु च वरविज्ञानकोशे सदाख्यः | आनन्दाभिख्यकोशे लसति च सततं यस्य शम्भोर्निदेशात् तं देवं राजराजेश्वरवरसुहृदं कुञ्चितांघ्रिं भजेऽहम्

Read More »
Dakshina Kali

Jagadambā Kālī Stotram

    नमामि कृष्णरूपिणीं कृशाङ्गयष्टिधारिणीम् | समग्रतत्त्वसागरामपारपापगह्वराम् || १ || शिवां प्रभासमुज्ज्वलां स्फुरच्छशाङ्कशेखराम् | ललाटरत्नभास्वरां जगत्प्रदीप्तिभास्कराम् || २ || महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् | सुरासुरेन्द्रवन्दितां पदार्थनिर्मलाद्भुताम् ||

Read More »
Chandika Durga

Saptaśati Chaṇḍikā Aṣṭōttaraśatanāma Stotram

    माहेश्वरी महादेवी जयन्ती सर्वमङ्गला | लज्जा भगवती वन्द्या भवानी पापनाशिनी || १ || चण्डिका कालरात्रिश्च भद्रकाल्यपराजिता | महाविद्या महामेधा महामाया महाबला || २

Read More »
Tripurasundari

Mahāṣōḍaśī

    Last night, a gentleman asked me a question about ṣōḍaśī vidyā. He was referring me to a Bhāṣya on Lalitā Sahasranāma in Kannada

Read More »
Srichakra Mahameru

Types of śrīcakra

    A popular classification scheme counts 4032 permutations of the most popular śrīcakra, called the śuddha-chakra variation. This Chakra is composed of four Shiva-chakras

Read More »
Mudra

Yōnimudrā

  The Yōnimudrā (finger gesture) is of great importance in the worship of Mahātripurasundarī and is used for every purpose starting with the invocation of

Read More »