Latest Post

OM

Dvijatva

  To attain dvijatva in the true sense, a knower of mantra śāstra needs to accomplish śuddhi of yoni, bīja, āhāra, deśa and bhāva. All

Read More »
Sharanagati

Hari Stotram

  प्रसीद भगवन् मह्यमज्ञानात्कुण्ठितात्मने | तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् || अज प्रसीद भगवन्नमितद्युतिपञ्जर | अप्रमेय प्रसीदाऽस्मद्दुःखहन् पुरुषोत्तम || स्वसंवेद्यस्वरूपात्मन्नानन्दात्मन्ननामय | अचिन्त्यसार विश्वात्मन् प्रसीदेश निरञ्जन || प्रसीद तुङ्ग

Read More »
OM

Māyā Stava

  Maya Stava, a Puranic hymn, is an interesting study. शुक उवाच भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः | आत्मसंसारमोक्षाय मायास्तवमलं जगौ || शशिध्वज उवाच ॐ ह्रीङ्कारां

Read More »
Dhyani Buddha

Mādhyamaka and Vēdānta

  – David Seyfort Ruegg We find in Kumārila’s ślokavārttika a chapter entitled śūnyavāda that follows immediately another entitled Nirālambanavāda. Kumārila was evidently a contemporary of Dharmakīrti,

Read More »
Laghu Shyama

Shyāmalā Navarātri

    सर्वशृङ्गारवेषाढ्यां तुङ्गपीनपयोधराम् | गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् || नमस्ते साधु विश्वेशि कामितार्थप्रदे शिवे | श्यामवर्णे मदाघूर्णे श्यामले मुनिपूजिते || नमो नमस्ते मातङ्गि

Read More »
Mahasankarshana

Mahāsaṅkarṣaṇa

    ॐ नमो भगवते नारसिंहाय सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः | वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा || दिशश्च विदिशश्चाऽपि तथा ये

Read More »
Dasha Mahavidya

Daśa Mahāvidyā

  – Mahamahopadhyaya Sri Gopinath Kaviraj In the Tāntrika literature, the Mahāvidyās are usually enumerated as ten. But the number is sometimes increased by three

Read More »
Mahakala Jyotirlinga

Mahākāla Stotram

    दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् | भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते || भार्गव उवाच कल्यन्तकालाग्निसमानभासं चतुर्भुजं कालिकयोपजुष्टम् | कपलखट्वाङ्गवराभयाढ्य- करं महाकालमनन्तमीडे || नमः परमरूपाय

Read More »
Mahatripurasundari Mahashodashi

Urdhvāmnāya Vijñāna

    ऊर्ध्वाम्नायपरिज्ञानं पराप्रासादचिन्तनम् | महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् || पर्यायनित्याविज्ञानं नित्यानित्यप्रपूजनम् | षष्टिजापप्रकारश्च नाल्पस्य तपसः फलम् || पञ्चषोढापरिज्ञानं शक्तिन्यासस्य चिन्तनम् | नामपारायणं देवि मन्त्रपारायणं

Read More »