Latest Post

Ashta Matrika

Aṣṭa Mātr̥kā

    रक्तां रक्तसुमाल्यलेपवसनां भूषादिभिर्भूषितां शुद्धां स्मेरचतुर्मुखीं शुभतरग्रीवां द्विनेत्राञ्चलाम् | देवीं दण्डकमण्डलुं स्रुवस्रुचाक्षस्रक्कराम्भोरुहां ब्राह्मीं भक्तजनेष्टदाननिरतां वन्दे सुहंसाननाम् || raktāṃ raktasumālyalepavasanāṃ bhūṣādibhirbhūṣitāṃ śuddhāṃ smeracaturmukhīṃ śubhataragrīvāṃ dvinetrāñcalām

Read More »
Srichakra

Srīchakra – Dakṣiṇāmūrti and Paramānandabhairava Mata

  चत्वारि शिवचक्राणि शक्तिचक्राणि पञ्च च | भूपुरं गुणरेखा च नागयुग्मदलाणि च || ततो नागदलं देवि शिवचक्राणि पार्वति | मन्वस्रं दिग्युगास्रं च त्वष्टास्रं च त्रिकोणकम्

Read More »
Kundalini

Shaktipāta Vēdha Dīkṣā

  – Sri Swami Lakshman Joo मन्त्रवेधं तु नादाख्यं बिन्दुवेधमतः परम् | शाक्तं भुजङ्गवेधं तु परं षष्ठमुदाहृतम् || Vedha dīkṣā (penetrating initiation) is said to

Read More »
Padmavati

Padmāvatī

    Padmāvatī is one of the most popular Jain goddesses propitiated with great efficacy by Jaina mantravādins. She is contemplated upon as bearing in

Read More »
Mahasadashiva

Mahāsadāśiva Stuti

    [ षोडशावरण शिवचक्रे महाप्रासादशम्भुं समभ्यर्च्य परममङ्गलरूपमीशं स्तूयात् ] नन्दिकेश्वर उवाच इन्दुखण्डललितामलमौळे कुन्दकान्तिसदृशोत्तमदेह | इन्दिरारमणलोचनपूज्य मन्मनोगहनपङ्कजवास || [स्थूलपञ्चाक्षरमुच्चार्य लिङ्गमुद्रायुतो प्रणमेत्] सुकेश उवाच पञ्चकोशगगनातिग शम्भो

Read More »