Latest Post

Trika Siddhanta

Yāmaḷa

  – S P Upadhyay Jayaratha, in his commentary named ‘Viveka’ on the Tantrāloka of Mahāmāheśvara Abhinavagupta, quotes śrīkaṇṭhīsaṃhitā to illustrate the origin of sixty-four

Read More »
Mahishmardini

Mahiṣamardinī Gadyam

    देवा ऊचुः – जय जय नगराजकुलोत्तारिणि कचकुचगमनजघनवदनकण्ठोदर कटितटोरूद्वय करबाहुभूषणविराजिते सजलजलदनगमातङ्गपुलिनेन्दुशङ्ख करतलसिंहरंभास्तम्भारक्त नीरजमृणालनिभे तारामलमौक्तिकसरकीलितकन्धरे बिंबाधरे मध्याष्टमीचन्द्रसमानभ्रूकृते तपणोडुपमण्डलायितताटङ्के उद्यत्कविमण्डलनिभ नासामुक्तामणिविद्योतिते सर्वाभरणभूशिते त्वन्मायामोहितान् रक्ष रक्ष ||

Read More »
Goddess Tara

Goddess Tārā

    – N N Bhattacharya H P Shastri observes that many of the rituals of the goddess Tārā which were known as Cīnācāra were

Read More »
Tyagaraja Kamalamba

Tyāgarāja

    मेरुतुल्यत्रिचक्रात्मरथेनात्रिदिवागतः | आधारकुण्डलिन्यस्तदक्षपादसरोरुहः || पराशक्तिपराधीशपराख्याकुण्डलीश्वरः | श्रीमत्सहस्रपत्राख्यकुलकुण्डालयस्थितः || अष्टाविंशतिमन्त्रात्मफलकाकीलितासनः | अध्वषट्कपरित्यागराजमानपदाम्बुजः || षडाधारपरित्यागपरमानन्दविग्रहः | निष्कलाकारसदनसकलीकृतविग्रहः || श्रीविद्यार्णाम्बरच्छन्नदिव्यावयवकान्तिमान् | शुद्धपञ्चाक्षरज्योतिःसंस्थितानन्दविग्रहः || व्योमव्यापिमहामन्त्रवर्णितानेकशक्तिकः | ब्रह्माङ्गमन्त्रसंपन्नगुप्तलास्यैकतत्परः

Read More »
Pashupatinath

Pashupatinath

  – Encyclopedia of the Shaivism While studying from the historical perspective, no specific document can be traced out as regards the construction of the Pashupatinath

Read More »
Bhagavati Guhyakali

Bhagavatī Guhyakālī

    सर्वाननशिरोग्रीवा सर्वभूतगुहाशया | सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा || नवद्वारे पुरे देवी हंसी लीलायतां बहिः | ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ||

Read More »
Guhyakali Devi

Amnāya-krama of Guhyakālī

  सङ्कर्षणी सिद्धकाली कुब्जिका सुन्दरी तथा | श्रीमहासिद्धयोगेशी श्रीमत्सिद्धिकरालिका || प्रत्यङ्गिरा शेषिका च शेषमन्त्रोऽपि पार्वति | नवाम्नायादिमन्त्राश्च विज्ञेयाः कालिकामनौ || नववक्त्रं महेशानि गुह्यकाल्यां महेश्वरि |

Read More »
Pashupati Shiva

Mahāpāśupatāstra Dhyānam

  प्रणवासनमारूढं दुराधर्षं महाबलम् | पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् || दंष्ट्राकरालमत्युग्रं मुक्तनादं सुदुर्जयम् | कपालमालाभरणं चन्द्रार्धकृतशेखरम् || केकराक्षं महानागाभरणं लेलिहाससम् | सूर्यकोट्ययुताभं च विघ्नसङ्घारिमर्दकम्

Read More »