Latest Post

Bhadrakali

Mantragarbhita Bhadrakālī Dhyānam

    डिम्भं डिम्भं सुडिम्भं पच मन दुहसां झ प्रकंपं प्रझंपं विल्लं त्रिल्लं त्रित्रिल्लं त्रिखलमखमखा कं खमं खं खमं खम् | गूहं गूहं तु गुह्यं

Read More »
Kalika Parameshvari

Kādi – Hādi – Sādi āmnāya-krama

    Vaṭuka-mataPūrvāmnāya gāyatrī, aindrī, sauravidyā, brahmavidyā, turīyā gāyatrī, cakṣuṣmatī, gandharvarāja, paṭhiṣad rudra, jalāpacchamanī tārā, nāmatrayī, mahāgaṇapati, ardhanārīśvara, mṛtyuñjaya, śrutidhāriṇī, mātṛkā, saṃpatsarasvatī, caṇḍayogeśvarī, śāmbhavī, parā,

Read More »
Rasalila

Rāsalīlā

    सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् | वलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् || रासे हरिमिह विहितविलासम् | स्मरति मनो मम कृतपरिहासम् || चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् | प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् || रासे हरिमिह विहितविलासम् | स्मरति मनो

Read More »
Bhavani

Bhavānī

    उमा कामा चार्वङ्गी टङ्कधारिणी तारा पार्वती यक्षिणी श्रीशारिका-भगवती श्रीशारदा-भगवती श्रीमहाराज्ञी-भगवती श्रीज्वाला-भगवती व्रीडा-भगवती वैखरी-भगवती वितस्ता-भगवती गङ्गा-भगवती यमुना-भगवती कालिका-भगवती सिद्धिलक्ष्मी महालक्ष्मी महात्रिपिरसुन्दरी सहस्रनाम्नी देवी भवानी

Read More »
Ardhanarishvara

Ardhanārīśvara Stotram

    ब्रह्मोवाच जय देव महादेव जयेश्वर महेश्वर | जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप || जय प्रकृतिकल्याणि जय प्रकृतिनायिके | जय प्रकृतिदूराङ्गि जय प्रकृतिसुन्दरि || जयामोघमहामाय

Read More »
Shaktipata

Pūrṇadīkṣā

  There were several queries received about Pūrṇadīkṣā and there is no one standard answer for them really. Every Guru Sampradāya has its own technicalities

Read More »
Parashurama

Paraśurāma

    उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फुलिङ्गाङ्कुर- व्रातामोघमहास्त्रनाशितजगद्विद्वेषिवंशाटवीम् | वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननं वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् || uddordaṇḍacalatkuṭhāraśikharasphārasphuliṅgāṅkura- vrātāmoghamahāstranāśitajagadvidveṣivaṃśāṭavīm | vande bhārgavamugrakārmukadharaṃ śāntaṃ prasannānanaṃ vīraśrīparicumbyamānamahitasvabrahmatejonidhim ||  

Read More »