Latest Post

Srichakra

Chaturāyatana – Chaturāmnāya

  पाञ्चरात्रं महातन्त्रं कथितो वैष्णवागमः | एनमाराध्य देवेशि पालकोऽभूज्जगत्रये || विद्याकदम्बचक्रस्थाः शिवविद्या मयेरिताः | ताः सन्ति बैन्दवे चक्रे तस्माच्छिवमयी शिवा || सिद्धरत्नमहातन्त्रे कथितो गणपागमः |

Read More »
Bala Tripurasundari Yantra

Upāsaka and Bhakta

  suvarṇatanumekāmranāyakotsaṅgavāsinīm | dhyāyāmi varadāṃ devīṃ sadānandasvarūpinīm || One of the several emails I received was regarding a program involving the Pārāyaṇa of aṣṭottara śatanāma

Read More »
Padmavati

Padmavati of Jaina Tantra

    After we published the previous article on Tirupati Venkaṭeśvara, several folks wrote to us expressing surprise especially regarding Padmāvatī. It’s unfortunate that followers

Read More »
Chidambara Rahasyam

Chidambara Rahasyam

    श्रीचक्रं शिवचक्रं च ध्वनिचक्रं च ताण्डवम् | सम्मेळनं श्रीललिताचक्रं चिन्तामणेस्तथा | गणेशस्कन्दयोश्चैव चक्रं ज्ञेयं नवात्मकम् || श्रीचक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदाऽऽ- नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयेत्

Read More »
Panchamakara

Pañchamakāra

    – Reflections on the Tantras In both the Mahācīnācārakrama and Brahmayāmala, almost a similar story is given where the Buddha is represented as

Read More »