Latest Post

Srichakra

Commentators on Tantras

  There are great scholars and practitioners of Tantra who have done yeomen service to sādhaka-varga through their commentaries. While Abhinavagupata and Bhāskararāya are well-known

Read More »
Ugranarasimha

Narasimhotsava

  The Chaturdaśī after Vijayadaśamī is celebrated as Nr̥simhōtsava by many śāktas. On this day, one begins with the worship of Pātāḷa Nr̥simha, Akāśabhairava, Yajñavarāha,

Read More »
Shamatha and Vipashyana

Tranquility and Insight

  (The following is a summarization from Lobsang Lhalungpa’s exposition of Mahamudra) Tranquility and Insight are the basis of all meditational absorptions of Buddhistic traditions.

Read More »
Lalita Tripurasundari

Chintamani-mala Stotram

    ॐ अस्य श्रीललिता चिन्तामणिमाला स्तोत्र महामन्त्रस्य दक्षिणामूर्तिर्भगवान् ऋषिः अनुष्टुप् छन्दः श्रीचिन्तामणि महाविद्येश्वरी ललिता महाभट्टारिका देवता ऐं बीजं क्लीं शक्तिः सौः कीलकं श्रीललिताम्बिका प्रसादसिद्धर्थे

Read More »
Paramahamsa Guhanandanatha

Paramahamsa Sri Guhanandanatha Stuti

    श्रीराघवेन्द्राय वसिष्ठगीतं श्रीपाण्डवेन्द्राय मुरारिगीतम् | श्रीमच्छुकेन्द्राय विदेहगीतं नमामि तद्देशिकलब्धबोधम् || गुहास्थचित्प्रभाव्याप्तब्रह्माण्डाखिलमण्डलः | यो विभाति सदा तस्य पादुकाभ्यां नमो नमः || हालास्यविधिविष्ण्वादि रूपधारिणमद्वयम् |

Read More »
Ashta Matrika Shakti

Matrika – Bhairava Dhyanam

    ब्रह्माणीं हंसयानां द्रुतकनकनिभामब्धिवक्त्रां त्रिनेत्रां हस्ताब्जैः ब्रह्मकूर्चं कमलमपि लसत्कुण्डमब्जाक्षमालाम् | बिभ्राणां चारुवेशामथ हरिहयदिक्पत्रमूले यजेत्तां गन्धाद्यैर्बन्धुराङ्गीं वहति वरजटाजूटभारं सदा या || brahmāṇīṃ haṃsayānāṃ drutakanakanibhāmabdhivaktrāṃ trinetrāṃ

Read More »