Latest Post

Dr. Gopinath Kaviraj and Srimat Anirvan

Akhanda Mahayoga

    – Dr. N H Chandrashekara Swami Pandit Gopinath Kaviraj was a direct disciple of Srī Paramahamsa Viśuddhānanda. Pandit Kaviraj’s spiritual literature in Bengali

Read More »
Adya Kali

Adyakali Stavaraja

    शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् | यः पठेत्सततं भक्त्या स एव विष्णुवल्लभः || मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित्कलौ युगे | अपुत्रा लभते पुत्रं

Read More »
Ashta Matrika

Matrika – Bhairava Nirnaya

  Raktā Brāhmī – Asitāṅga Bhairava Māhēśvarī – Ruru Bhairava Kaumārī – Chaṇḍa Bhairava Vaiṣṇavī – Krōdhīśa Bhairava Vārāhī – Unmatta Bhairava Māhēndrī – Kapāla

Read More »
Panchamukha Sadashiva

The Greatness of Panchakshari Mahamantra

    देव देव महादेव सर्वज्ञ करुणानिधे | श्रीमत्पञ्चाक्षरी विद्या साक्षान्मोक्षप्रदायिनी | सर्वमोक्षप्रदं मन्त्रं भ्रूहि मे परमेश्वर || शिवः मन्त्राणां सिद्धिदं मन्त्रं कलौ सिद्धिप्रदायकम् |

Read More »
Dhanvantari

Rājayakṣman

अथ कोपपरीतस्य दक्षस्य सुमहात्मनः | निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः || दंष्ट्राकरालवदनः कृष्णाङ्गारसमप्रभः | अतिदीर्घः स्वल्पकेशः कृशो धमनि सन्ततः || अधोमुखो दण्डहस्तः कासं विश्रम्य सर्वतः |

Read More »
Tibet

Deities

  – Bokar Rinpoche (Bokar Rinpoche from the Karma-Kagyu tradition of Tibetan Tantric Buddhism, apart from being a master of various Siddhis that I have

Read More »
Sri Durga Devi

Devata Anugraha

Last weekend, we heard that a young man who was active on various web forums committed suicide by jumping off the balcony of his home.

Read More »