Latest Post

Devi Hridaya

Devi-Hridaya Vidya

  चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् | तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः || एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् | हृदयं देवदेवस्य सद्यो योगविमुक्तिदम् || अस्योच्चारे कृते सम्यक् मन्त्रमुद्रागणो

Read More »
Sudarshana Narasimha

Mahasudarshana Ashtottara Shatanama Stotram

    सुदर्शनश्चक्रराजस्तेजोव्यूहो महाद्युतिः | सहस्रबाहुर्दीप्ताङ्गो ह्यरुणाक्षः प्रतापवान् || १|| अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः | सौदामिनीसहस्राभः मणिकुण्डलशोभितः || २|| पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः | हरान्तःकरणोद्भूतरोषभीषणविग्रहः || ३|| हरिपाणिलसत्पद्मविहारारमनोहरः |

Read More »
Mahavarahi

Grahasamkshobhana Chakra of Mahavarahi

    श्यामां तामरसारुणत्रिनयनां सोमार्धचूडां जगत् त्राणव्यग्रहलामुदग्रमुसलामत्रस्तमुद्रावतीम् | ये त्वां रक्तकपालिनीं शिवववरारोहे वराहाननां भावे सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः || Mahāvārāhī, the supreme Daṇḍanāthā,

Read More »
Natya Shastra

Navarasa Shvasa

  Specific breathing techniques are adopted in the Nāṭya śāstra to emote the Navarasas or the nine primary emotions. These also indicate the association of

Read More »
Mahavaraha

Varaha Mantra Nirupnama

    श्रीसूत उवाच शृणुध्वं मुनयः सर्वे कथाम्पुण्यां पुरातनीम् | वैवस्वतेऽन्तरे पूर्वं कृते पुण्यतमे युगे || नारायणाद्रौ देवेशं निवसन्तं क्षमापतिम् | वराहरूपिणं देवं धरणी सखिभिर्वृता

Read More »
Srichakra

Archetypes

  This weekend, we had a very interesting visitor. He is a young chap, a great psionic mage who is also an amazing telepath. The

Read More »
Leigong Thunder God

Thunder Magic

    Last night, as I had a chuckle over the līlā of Nīlalōhitaramaṇī, I opened a package that I had received a few days

Read More »
Shurangamana

Shurangama Dharani Mantra

  By examining the Sitātapatrā Pratyaṅgirā Dhāraṇī famous for the Śūraṅgama Mantra, one can easily note the anti-Shaivite tone of this Dhāraṇī. This throws light

Read More »