Latest Post

Goddess Kumari

The Worship of Goddess Kumari

  प्रसन्नवदनाम्भोजां प्रोद्यद्बालार्कसप्रभाम् रक्ताम्बरां रक्तमाल्यां नानालङ्कारभूषिताम् | सस्मितां दिव्यकन्याभिः क्रीडारसपरायणाम् ध्यायेत्कुमारिकां बालां स्वभक्ताभीष्टसिद्धिदाम् || For a śākta upāsaka, whether belonging to śrīkula or kālīkula, worship

Read More »
Panchami Mahavidya

Mahanirvanasundari

    सप्तसप्ततिभेदेन सुन्दरी तु प्रतिष्ठिता | चत्वारिंशत्प्रभेदेन भैरवी भुवि कीर्तिता || भुवनेश्यष्टभेदा स्यान्मातङ्गी पञ्चधा स्मृता | कमला शतभेदा च षट्त्रिंशद्बगला स्मृता || धूमावती पञ्चभेदा

Read More »
Diksha Tantra

Tantriki Diksha

  दीक्षाशब्दव्युत्पत्तिः दिव्यं ज्ञानं यतो दद्यात् कुर्याच्च पापसंक्षयम् | तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः || तस्याः प्रकारान्तरम् अथवा गुरुणा सम्यग्दीक्षणाद्देवमन्त्रयोः | दीक्षेति कथिता सद्भिः सर्वपापप्रणाशिनी ||

Read More »
Sri Kamakshi Mahabhattarika

Sarvasiddhikari Stuti

    कर्णोपान्ततरङ्गित कटाक्षनिष्यन्दि कर्णदघ्नकृपाम् | कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये || In the prologue to Rahasya sahasranāma of Lalitāmbikā, Bhagavān Hayagrīva instructs the sādhaka-varga

Read More »
Rajashyamala

Bhagavati Rajashyamala

    श्यामवर्णविशिष्टत्वात् श्यामला | 1. She who is of a dark (bluish-black) complexion is named Shyāmalā. श्यामलासु प्रधानभूतत्वात् राजश्यामला | 2. She who is

Read More »
Acharya Amritavagbhava

Acharya Amritavagbhava

  Achārya Amr̥tavāgbhava was born in Allahabad in a Maharashtrian Brāhmaṇa family of traditional Sanskrit Scholars from Vārāṇasī in 1903 A.D. In 1919, when he

Read More »
Lalitambika

Vishukra and Vishanga in Lalitopakhyana

    If one observes Lalitōpākhyāna attributed to Brahmāṇḍa Purāṇa, one can see that Viśukra was killed by Mantriṇī or Rājamātaṅgī: विशुक्रं योधयामास श्यामला कोपशालिनी

Read More »
Parashakti

Khechari Mudra in Kashmir Shaivism

  – Swami Lakshman Joo karaṅkiṇyā krōdhanayā bhairavyā lēlihānayā | khēcaryā dr̥ṣṭikālē ca parāvāptiḥ prakāśatē || (Vijñānabhairava) At the time of vision (of oneness) (while

Read More »
Mahatripurasundari

Nirvanasundari Sarvamnaya Avarana Krama

    Akāra – Kādividyā kūṭa – sr̥ṣṭi krama 1. Siddhalakṣmī 2. Siddhikarālī (Bharatōpāsitā Guhyakālī) 3. Siddhikarālikā (Rāmōpāsitā Guhyakālī) 4. Siddhacaṇḍakapālinī 5. Kāmakalā Guhyakālī [Uttarāmnāya

Read More »
Sri Durga Devi

Shaktivada

  – Jnanendralal Majumdar’s introduction to the Shakta commentary of Acharya Sri Satyanananda Sarasvati.  The final authority on which Tantra as every Shastra rests is

Read More »