Viśvāmitra Gōtra-Pravara Kāṇḍa

 

अथाश्वलायनोक्तं विश्वामित्रकाण्डमुदाहरिष्यामः

चिकितगालवकालववमवतरूकुशिकानां वैश्वामित्रदेवरातौदलेति । श्रौमत कामकायनानां वैश्वामित्रदैवश्रवसदैवतरसेति । धनञ्जयानां वैश्वामित्रमाधुcछन्दसधानञ्जयेति । अजानां वैश्वामित्रमाधुcछन्दसाज्येति । रोहिणानां वैश्वामित्रमाधुcछन्दसरौहिणेति । अष्टकानां वैश्वामित्रमाधुcछन्दसाष्टकेति । पूरणपरिधापयन्तानां वैश्वामित्रदैवरातपौरणेति । कतानां वैश्वामित्रकात्याकीलेति । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाधिनरैणवेति । शालङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्रशालङ्कायनकौशिकेति ॥

विश्वामित्रस्सुतपसा ब्राह्मण्यं समवाप्तवान्‌ ।
तस्य वंशमहं वक्ष्ये तन्मे निगदतः श्र्‌^इणु ॥
विश्वामित्रो देवरातस्तथा वैकृतिगालवः ।
वतण्डश्च शलङ्कश्च अथो आश्वा वृतायनः ॥
श्यामायना याज्ञवल्क्या जाबालाः सैन्धवयनाः ।
बाभ्रव्यायश्च कारीषी संसृत्या अथ संसृताः ॥
औलोप्या ओप्गवयः पार्योदरयपार्षयः ।
क्षरपापाभलीभावास्साधिता वास्तुकौशिकाः ॥
त्र्यार्षेयप्रवरस्तेषां सर्वेषां परिकीर्तितः ।
विश्वामित्रो देवरात उद्दालश्च महातपाः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
विश्वामित्रस्तथाऽजाश्वो मधुcछन्दस्तथैव च ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः॥
धनन्जयः कर्मधयः परिकूटस्सपार्थिवः ।
पाणिनिश्च त्र्यार्षेयास्सर्वे ते परिकीरितिताः ॥
विश्वामित्रो मधुcछन्दास्तथा चैवाघमर्षणः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
कामलायनिनश्चैव आश्मरथ्यस्तथैव च ।
मधुलाः कौशिकास्तेषां त्र्यार्षेयः प्रवरो मतः ॥
विश्वामित्रश्वाश्मरथ्यो बन्धुलिश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
विश्वामित्रो लोहितश्च अष्टकः पूरणस्तथा ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
लोहिता अष्टकाश्वैषां त्र्यार्षेयः परिकीर्तितः ।
विश्वामित्रो लोहितश्च अष्टकश्च महातपाः ॥
अष्टका लोहितैर्नित्यमवैवाह्याः परस्परम्‌ ।
उदवेणुः कथकश्च ऋषिश्वोद्दालकिस्तथा ॥
त्र्यार्षेयोऽभिमतस्तेषां सर्वेषां प्रवरश्शुभः ।
ऋणवान्‌ ग्रन्थिनश्चैव विश्वामित्रस्तथैव च ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
उदुम्बरिस्सैसवटिः इषिस्तार्क्ष्यायणिस्तथा ॥
कात्यायनिः करीरामिशालङ्कायनिलावकाः ।
मौजायनिश्च भगवान्‌ त्र्यार्षेयः परिकीर्तितः ॥
सतिस्तथा सुविद्वारिर्विश्वामित्रस्तथैव च ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥

एते तवोक्ताः कुशिका नरेन्द्र महानुभावास्सततं द्विजेन्द्राः ।
येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ॥

 

athāśvalāyanōktaṁ viśvāmitrakāṇḍamudāhariṣyāmaḥ

cikitagālavakālavavamavatarūkuśikānāṁ vaiśvāmitradēvarātaudalēti | śraumata kāmakāyanānāṁ vaiśvāmitradaivaśravasadaivatarasēti | dhanañjayānāṁ vaiśvāmitramādhucchandasadhānañjayēti | ajānāṁ vaiśvāmitramādhucchandasājyēti | rōhiṇānāṁ vaiśvāmitramādhucchandasarauhiṇēti | aṣṭakānāṁ vaiśvāmitramādhucchandasāṣṭakēti | pūraṇaparidhāpayantānāṁ vaiśvāmitradaivarātapauraṇēti | katānāṁ vaiśvāmitrakātyākīlēti | aghamarṣaṇānāṁ vaiśvāmitrāghamarṣaṇakauśikēti | rēṇūnāṁ vaiśvāmitragādhinaraiṇavēti | śālaṅkāyanaśālākṣalōhitākṣalōhitajahnūnāṁ vaiśvāmitraśālaṅkāyanakauśikēti ||

viśvāmitrassutapasā brāhmaṇyaṁ samavāptavān |
tasya vaṁśamahaṁ vakṣyē tanmē nigadataḥ śr^iṇu ||
viśvāmitrō dēvarātastathā vaikr̥tigālavaḥ |
vataṇḍaśca śalaṅkaśca athō āśvā vr̥tāyanaḥ ||
śyāmāyanā yājñavalkyā jābālāḥ saindhavayanāḥ |
bābhravyāyaśca kārīṣī saṁsr̥tyā atha saṁsr̥tāḥ ||
aulōpyā ōpgavayaḥ pāryōdarayapārṣayaḥ |
kṣarapāpābhalībhāvāssādhitā vāstukauśikāḥ ||
tryārṣēyapravarastēṣāṁ sarvēṣāṁ parikīrtitaḥ |
viśvāmitrō dēvarāta uddālaśca mahātapāḥ ||
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ |
viśvāmitrastathā’jāśvō madhucchandastathaiva ca ||
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ |
dhananjayaḥ karmadhayaḥ parikūṭassapārthivaḥ ||
pāṇiniśca tryārṣēyāssarvē tē parikīrititāḥ |
viśvāmitrō madhucchandāstathā caivāghamarṣaṇaḥ ||
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ |
kāmalāyaninaścaiva āśmarathyastathaiva ca ||
madhulāḥ kauśikāstēṣāṁ tryārṣēyaḥ pravarō mataḥ |
viśvāmitraśvāśmarathyō bandhuliśca mahātapāḥ ||
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ |
viśvāmitrō lōhitaśca aṣṭakaḥ pūraṇastathā ||
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ |
lōhitā aṣṭakāśvaiṣāṁ tryārṣēyaḥ parikīrtitaḥ ||
viśvāmitrō lōhitaśca aṣṭakaśca mahātapāḥ |
aṣṭakā lōhitairnityamavaivāhyāḥ parasparam ||
udavēṇuḥ kathakaśca r̥ṣiśvōddālakistathā |
tryārṣēyō’bhimatastēṣāṁ sarvēṣāṁ pravaraśśubhaḥ ||
r̥ṇavān granthinaścaiva viśvāmitrastathaiva ca |
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ ||
udumbarissaisavaṭiḥ iṣistārkṣyāyaṇistathā |
kātyāyaniḥ karīrāmiśālaṅkāyanilāvakāḥ ||
maujāyaniśca bhagavān tryārṣēyaḥ parikīrtitaḥ |
satistathā suvidvārirviśvāmitrastathaiva ca |
parasparamavaivāhyā r̥ṣayaḥ parikīrtitāḥ ||

ētē tavōktāḥ kuśikā narēndra mahānubhāvāssatataṁ dvijēndrāḥ |
yēṣāṁ tu nāmnāṁ parikīrtanēna pāpaṁ samagraṁ puruṣō jahāti ||

General Rule:

यावतां प्रवरेष्वेको विश्वामित्रोऽनुवर्तते ।
न तावतां सगोत्रत्वाद्विवाहोऽस्ति परस्परम्‌ ॥

विश्वामित्रवंषवृक्षः

अत्रिः

सोमः

बुधः

पुरूरवाः

अमावसुः

कुशः

कुशिकः

गाधिः

विश्वामित्रः

अश्मरथः, रूक्षः, इन्द्रः, शालङ्कायनः, रेणुमान्‌, अघमर्षणः, गाधी, देवश्रवाः, देवरातः, मधुcछन्दाः, अष्टकः, पुराणः

वाधूलः, रेवणः, वेणुः, उदलः, लोहितः

अजः, रोहिणः, धनजयः, अष्टकः, अघमर्षणः

विश्वामित्राणां प्रवराः

१. वैश्वामित्रदैवरातौदलेति ।
२. वैश्वामित्रमाधुcछन्दसधानञ्जयेति ।
३. वैश्वामित्रमाधुcछन्दसाजेति ।
४. वैश्वामित्रमाधुcछन्दसरौहिणेति ।
५. वैश्वामित्रमाधुcछन्दसाष्टकेति ।
६. वैश्वामित्राष्टकेति ।
७. वैश्वामित्राष्टकलौहितेति ।
८. वैश्वामित्रदैवरातपौरणेति ।
९. वैश्वामित्रपौरणेति ।
१०. वैश्वामित्रकात्यात्कीलेति ।
११. वैश्वामित्राश्मरथ्यवाधूलेति ।
१२. वैश्वामित्राघमर्षणकौशिकेति ।
१३. वैश्वामित्रगाधिनरैणवेति ।
१४. वैश्वामित्ररौक्षरैणवेति ।
१५. वैश्वामित्रगाधिनरैणवेति ।
१६. वैश्वामित्रशालङ्कायनकौशिकेति ।
१७. वैश्वामित्रैन्द्रकौशिकेति ।
१८. वैश्वामित्रदैवरातौदलेति ।

yāvatāṁ pravarēṣvēkō viśvāmitrō’nuvartatē |
na tāvatāṁ sagōtratvādvivāhō’sti parasparam ||

viśvāmitravaṁṣavr̥kṣaḥ

atriḥ
.
sōmaḥ
.
budhaḥ
.
purūravāḥ
.
amāvasuḥ
.
kuśaḥ
.
kuśikaḥ
.
gādhiḥ
.
viśvāmitraḥ
.
aśmarathaḥ, rūkṣaḥ, indraḥ, śālaṅkāyanaḥ, rēṇumān, aghamarṣaṇaḥ, gādhī, dēvaśravāḥ, dēvarātaḥ, madhucchandāḥ, aṣṭakaḥ, purāṇaḥ
.
vādhūlaḥ, rēvaṇaḥ, vēṇuḥ, udalaḥ, lōhitaḥ
.
ajaḥ, rōhiṇaḥ, dhanajayaḥ, aṣṭakaḥ, aghamarṣaṇaḥ

 

viśvāmitrāṇāṁ pravarāḥ

1. vaiśvāmitradaivarātaudalēti .
2. vaiśvāmitramādhucchandasadhānañjayēti .
3. vaiśvāmitramādhucchandasājēti .
4. vaiśvāmitramādhucchandasarauhiṇēti .
5. vaiśvāmitramādhucchandasāṣṭakēti .
6. vaiśvāmitrāṣṭakēti .
7. vaiśvāmitrāṣṭakalauhitēti .
8. vaiśvāmitradaivarātapauraṇēti .
9. vaiśvāmitrapauraṇēti .
10. vaiśvāmitrakātyātkīlēti .
11. vaiśvāmitrāśmarathyavādhūlēti .
12. vaiśvāmitrāghamarṣaṇakauśikēti .
13. vaiśvāmitragādhinaraiṇavēti .
14. vaiśvāmitraraukṣaraiṇavēti .
15. vaiśvāmitragādhinaraiṇavēti .
16. vaiśvāmitraśālaṅkāyanakauśikēti .
17. vaiśvāmitraindrakauśikēti .
18. vaiśvāmitradaivarātaudalēti

 

Facebook
Twitter
LinkedIn