Shiva Pañchākṣarī Mahāmantra

 

Vimalāgama describes the six aspects of the incomparable Shiva Pañcākṣarī Mahāmantra, which make it a pūrṇa (complete) mantra that fulfills all puruṣārthas.

Sarvakr̥tyātmakatvam

na – sr̥ṣṭi
maḥ- sthiti
śi – saṁhāra
vā – tirōdhāna
ya – anugraha

Sarvayugātmakatvam

na – kr̥tayuga
maḥ – trētāyuga
śi – dvāparayuga
vā – kaliyuga
ya – yugāntara

Sarvaśuddhyātmakatvam

na – ātma śuddhi
maḥ – sthāna śuddhi
śi – dravya śuddhi
vā – mantra śuddhi
ya – liṅga śuddhi

Sarvārcātmakatvam

na – āvāhana
maḥ – sthāpana
śi – sānnidhya
vā – sannirōdhana
ya – pūjā

Sarvakalātmakatvam

na – 5 kalāḥ
maḥ – 4 kalāḥ
śi – 8 kalāḥ
vā – 13 kalāḥ
ya – 8 kalāḥ

Sarvamudrātmakatva

na – āvāhanī mudrā
maḥ – bhūtapañcaka mudrāḥ
śi – muṣṭi mudrā
vā – yōni mudrā
ya – dhēnu mudrā

ईशानः पुरुषश्चैव अघोरः सद्य एव च |
वामदेवश्च भगवान् पापमाशु व्यपोहतु ||

 

Facebook
Twitter
LinkedIn