Tribhuvanēśvarī

 

Sri Bhuvaneshvari

 

जाग्रद्बोधसुधामयूखनिचयैराप्लाव्य सर्वा दिशो
यस्याः कापि कला कलङ्करहिता षट्चक्रमाक्रामति ।
दैन्यध्वान्तविदारणैकचतुरा वाचं परां तन्वती
सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ॥

श्रीमृत्युञ्जयनामधेयभगवच्चैतन्यचन्द्रात्मिके
ह्रीङ्कारि प्रथमा तमांसि दलय त्वं हंससञ्जीविनि ।
जीवं प्राणविजृम्भमाणहृदयग्रन्थिस्थितं मे कुरु
त्वां सेवे निजबोधलाभरभसा स्वाहाभुजामीश्वरीम्‌ ॥

वाग्बीजं भुवनेश्वरीं वद वदेत्युच्चार्य वाग्वादिनि
स्वाहावर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम्‌ ।
वीणापुस्तकमक्षसूत्रवलयं व्याजृम्भमम्भोरुहं
बिभ्राणामरुणाशुभिः करतलैराविर्भवद्विभ्रमाम्‌ ॥

त्वं मातापितरौ त्वमेव सुहृदस्त्वं भ्रातरस्त्वं सखा
त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम्‌ ।
किं भूयः सकलं त्वमीहितमिति ज्ञात्वा कृपाकोमले
श्रीविश्वेश्वरि सम्प्रसीद शरणं मातः परं नास्ति मे ॥

jāgradbōdhasudhāmayūkhanicayairāplāvya sarvā diśō
yasyāḥ kāpi kalā kalaṅkarahitā ṣaṭcakramākrāmati |
dainyadhvāntavidāraṇaikacaturā vācaṁ parāṁ tanvatī
sā nityā bhuvanēśvarī viharatāṁ haṁsīva manmānasē ||

śrīmr̥tyuñjayanāmadhēyabhagavaccaitanyacandrātmikē
hrīṅkāri prathamā tamāṁsi dalaya tvaṁ haṁsasañjīvini |
jīvaṁ prāṇavijr̥mbhamāṇahr̥dayagranthisthitaṁ mē kuru
tvāṁ sēvē nijabōdhalābharabhasā svāhābhujāmīśvarīm ||

vāgbījaṁ bhuvanēśvarīṁ vada vadētyuccārya vāgvādini
svāhāvarṇaviśīrṇapātakabharāṁ dhyāyāmi nityāṁ giram |
vīṇāpustakamakṣasūtravalayaṁ vyājr̥mbhamambhōruhaṁ
bibhrāṇāmaruṇāśubhiḥ karatalairāvirbhavadvibhramām ||

tvaṁ mātāpitarau tvamēva suhr̥dastvaṁ bhrātarastvaṁ sakhā
tvaṁ vidyā tvamudārakīrticaritaṁ tvaṁ bhāgyamatyadbhutam |
kiṁ bhūyaḥ sakalaṁ tvamīhitamiti jñātvā kr̥pākōmalē
śrīviśvēśvari samprasīda śaraṇaṁ mātaḥ paraṁ nāsti mē ||

 

Facebook
Twitter
LinkedIn