Chidraśmimālā

 

Nataraja

 

The practice of the Raśmimālā mantra is considered indispensable for every śrīvidyā upāsaka in most living traditions today. This mālā, which is an emanation of the raśmis from the Pañcadaśākṣarī mahāmantra of Mahātripurasundarī is revealed by Bhagavān Paraśurāma in the Kalpasūtra. A longer version of the same can be seen in Dattātrēya Samhitā and an even longer version in Dakṣiṇāmūrti Samhitā.

There is a corresponding śiva-mālā termed as Chidraśmimālā, which is praised as the essence of all śaivāgamas. Many dākṣiṇātya upāsakas of śrīvidyā, myself included, use this mālā every day. While the Raśmimālā of Tripurasundarī is recited in the morning, this mālā is recited last thing in the night, generally with rajata, svarṇa, ratna and citpādukās of ūrdhva-pāśupata krama. Several versions of this mālā can be found in works such as Chidambara Tantra, Vāmadēva Samhitā, Dakṣiṇāmūrti Samhitā, Shaivasarvasva, Prāsāda-paddhati, Naṭēśvara Rahasya, etc. The mantras that constitute the mālā are listed below:

वेदमाता भगवती प्रथमा परिकीर्तिता |
द्वितीया दक्षिणामूर्तिश्चतुर्विंशाक्षरी परा ||
तृतीया साम्बदैवत्या चतुर्थी वटशाखिनः |
विद्या तु पञ्चमी प्रोक्ता हंसयुक्छाङ्करी मता |
प्रथमं पञ्चकं प्रोक्तमित्थं शैवागमात्मकम् ||

महापाशुपतो मन्त्रः प्रथमः परिकीर्तितः |
अघोरास्त्रमनुः पश्चात् द्वितीयः समुदीरितः ||
वटुकाष्टाक्षरः पश्चात् तृतीयः परिकीर्तितः |
चतुर्थो मनुराख्यातश्चण्डीशश्य महेशितुः ||
स्वर्णाकर्षणसंज्ञस्तु पञ्चमो मनुरुच्यते |
द्वितीयं पञ्चकमिदं प्रोक्तं ब्रह्मैक्यसिद्धिदम् ||

उमामहेश्वरी विद्या प्रथमा समुदाहृता |
द्वितीया रुद्रसूर्यार्णा मृतसञ्जीवनी ततः ||
मृत्युञ्जयचतुश्चत्वारिंशदर्णा ततः स्मृता |
महामृत्युञ्जयमनुः पञ्चमोऽथ ततः स्मृतः |
तृतीयपञ्चकमिदं प्रोक्तं पातकनाशनम् ||

पार्वत्याश्च षडर्णाद्या द्वितीया षोडशाक्षरी |
स्वयंवरमहाविद्या तृतीया समुदीरिता ||
सुन्दरी शिवकामाख्या त्रिपुरा पञ्चमी स्मृता |
चतुर्थपञ्चकमिति ज्ञेयं शैवागमात्मकम् ||

चिन्तामणिमनुसतद्वत् पराप्रासादनामकः |
प्रणवो हंसविद्या च शिवपञ्चाक्षरी ततः |
पञ्चमं पञ्चकमिति ज्ञेयं पातकनाशनम् ||

षडक्षरी शैवविद्या शैवी माहेश्वरी ततः |
प्रासादाख्य महाविद्या चिदम्बरमहामनुः |
गायत्री शिवदैवत्या पञ्चकं षष्ठमुच्यते ||

शिवसंपुटगायत्री पारिजातेश्वरी ततः |
हंसशैवमहाविद्या चावहन्तीयुतः शिवः |
चिच्चिदम्बरविद्या च सप्तमं पञ्चकं स्मृतम् ||

विश्वेश्वराभिधानुष्टुप् नीलकण्ठमनुस्ततः |
अनुष्टुभो नीलकण्ठमनुर्मृत्युञ्जयाभिधः ||
अनुष्टुभः ततः प्रोक्तो भवानुष्टुप् मनुस्ततः |
गौरीवल्लभविद्या च पञ्चब्रह्ममनुस्ततः ||
त्वरिताख्या महाविद्या सर्वान्ते समुदीरिता |
शरभस्साळुवमनुरितीयं समुदाहृतः ||

vedamātā bhagavatī prathamā parikīrtitā |
dvitīyā dakṣiṇāmūrtiścaturviṃśākṣarī parā ||
tṛtīyā sāmbadaivatyā caturthī vaṭaśākhinaḥ |
vidyā tu pancamī proktā haṃsayukchāṅkarī matā |
prathamaṃ pancakaṃ proktamitthaṃ śaivāgamātmakam ||

mahāpāśupato mantraḥ prathamaḥ parikīrtitaḥ |
aghorāstramanuḥ paścāt dvitīyaḥ samudīritaḥ ||
vaṭukāṣṭākṣaraḥ paścāt tṛtīyaḥ parikīrtitaḥ |
caturtho manurākhyātaścaṇḍīśaśya maheśituḥ ||
svarṇākarṣaṇasaṃjnastu pancamo manurucyate |
dvitīyaṃ pancakamidaṃ proktaṃ brahmaikyasiddhidam ||

umāmaheśvarī vidyā prathamā samudāhṛtā |
dvitīyā rudrasūryārṇā mṛtasanjīvanī tataḥ ||
mṛtyunjayacatuścatvāriṃśadarṇā tataḥ smṛtā |
mahāmṛtyunjayamanuḥ pancamo.atha tataḥ smṛtaḥ |
tṛtīyapancakamidaṃ proktaṃ pātakanāśanam ||

pārvatyāśca ṣaḍarṇādyā dvitīyā ṣoḍaśākṣarī |
svayaṃvaramahāvidyā tṛtīyā samudīritā ||
sundarī śivakāmākhyā tripurā pancamī smṛtā |
caturthapancakamiti jneyaṃ śaivāgamātmakam ||

cintāmaṇimanusatadvat parāprāsādanāmakaḥ |
praṇavo haṃsavidyā ca śivapancākṣarī tataḥ |
pancamaṃ pancakamiti jneyaṃ pātakanāśanam ||

ṣaḍakṣarī śaivavidyā śaivī māheśvarī tataḥ |
prāsādākhya mahāvidyā cidambaramahāmanuḥ |
gāyatrī śivadaivatyā pancakaṃ ṣaṣṭhamucyate ||

śivasaṃpuṭagāyatrī pārijāteśvarī tataḥ |
haṃsaśaivamahāvidyā cāvahantīyutaḥ śivaḥ |
ciccidambaravidyā ca saptamaṃ pancakaṃ smṛtam ||

viśveśvarābhidhānuṣṭup nīlakaṇṭhamanustataḥ |
anuṣṭubho nīlakaṇṭhamanurmṛtyunjayābhidhaḥ ||
anuṣṭubhaḥ tataḥ prokto bhavānuṣṭup manustataḥ |
gaurīvallabhavidyā ca pancabrahmamanustataḥ ||
tvaritākhyā mahāvidyā sarvānte samudīritā |
śarabhassālduvamanuritīyaṃ samudāhṛtaḥ ||

 

Facebook
Twitter
LinkedIn