The Twelve Mahāvidyās and their Bhairavas

 

Dasha Mahavidya

 

महाकाली-कालभैरवः
शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् |
महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् |
महाकालेन वै सार्धं दक्षिणा रमते सदा ||

तारा-अक्षोभ्यभैरवः
ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् |
समुद्रमथने देवि कालकूटं समुत्थितम् ||
सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः |
क्षोभादिरहितं यस्मात्पीतं हालाहलं विषम् ||
अत एव महेशानि अक्षोभ्यः परिकीर्तितः |
तेन सार्धं महामाया तारिणी रमते सदा ||

महात्रिपुरसुन्दरी-पञ्चवक्त्रभैरवः
महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् |
पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि ||
तेन सार्धं महादेवी सदा कामकुतूहला |
अत एव महेशानी पञ्चमीति प्रकीर्तिता ||

भुवनेश्वरी-त्र्यम्बकभैरवः
श्रीमद् भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् |
स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी ||
एतास्तु रमते येन त्र्यम्बकस्तेन कथ्यते |
सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः ||

त्रिपुरभैरवी-दक्षिणामूर्तिभैरवः
भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् |
पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि ||

छिन्नमस्ता-कबन्धभैरवः
छिन्नमस्ता दक्षिणांशे कबन्धं पूजयेच्छिवम् |
कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत् ||

धूमावती
धूमावती महाविद्या विधवारूपधारिणी ||

बगलामुखी-एकवक्त्रभैरवः
बगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् |
महारुद्रेति विख्यातं जगत्संहारकारकम् ||

मातङ्गी-मतङ्गभैरवः
मातङ्गी दक्षिणांशे च मतङ्गं पूजयेच्छिवम् |
तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् ||

कमलात्मिका-सदाशिवभैरवः
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् |
पूजयेत् परमेशानि स सिद्धो नात्र संशयः ||

अन्नपूर्णा-दशवक्त्रभैरवः
पूजयेदन्नपूर्णाया दक्षिणे ब्रह्मरूपकम् |
महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् ||

दुर्गा-नारदभैरवः
दुर्गाया दक्षिणे देशे नारदं परिपूजयेत् |
नाकारः सृष्टिकर्ता च दकारः पालकः सदा |
रेफः संहाररूपत्वान्नारदः परिकीर्तितः ||

mahākālī-kālabhairavaḥ
śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam |
mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet |
mahākālena vai sārdhaṃ dakṣiṇā ramate sadā || 1 ||

tārā-akṣobhyabhairavaḥ
tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet |
samudramathane devi kālakūṭaṃ samutthitam ||
sarve devāḥ sadārāśca mahākṣobhamavāpnuyuḥ |
kṣobhādirahitaṃ yasmātpītaṃ hālāhalaṃ viṣam ||
ata eva maheśāni akṣobhyaḥ parikīrtitaḥ |
tena sārdhaṃ mahāmāyā tāriṇī ramate sadā ||

Mahātripurasundarī-Pañcavaktrabhairavaḥ
mahātripurasundaryā dakṣiṇe pūjayecchivam |
pañcavaktraṃ trinetraṃ ca prativaktre sureśvari ||
tena sārdhaṃ mahādevī sadā kāmakutūhalā |
ata eva maheśānī pañcamīti prakīrtitā ||

Bhuvaneśvarī-Tryambakabhairavaḥ
śrīmad bhuvanasundaryā dakṣiṇe tryambakaṃ yajet |
svarge martye ca pātāle yā cādyā bhuvaneśvarī ||
etāstu ramate yena tryambakastena kathyate |
saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ ||

Tripurabhairavī-dakṣiṇāMūrtibhairavaḥ
bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam |
pūjayet parayatnena pañcavaktraṃ tameva hi ||

Chinnamastā-Kabandhabhairavaḥ
chinnamastā dakṣiṇāṃśe kabandhaṃ pūjayecchivam |
kabandhapūjanāddevi sarvasiddhīśvaro bhavet ||

Dhūmāvatī
dhūmāvatī mahāvidyā vidhavārūpadhāriṇī ||

Bagalāmukhī-Ekavaktrabhairavaḥ
bagalāyā dakṣabhāge ekavaktraṃ prapūjayet |
mahārudreti vikhyātaṃ jagatsaṃhārakārakam ||

Mātaṅgī-Mataṅgabhairavaḥ
mātaṅgī dakṣiṇāṃśe ca mataṅgaṃ pūjayecchivam |
tameva dakṣiṇāmūrtiṃ jagadānandarūpakam ||

Kamalātmikā-Sadāśivabhairavaḥ
kamalāyā dakṣiṇāṃśe viṣṇurūpaṃ sadāśivam |
pūjayet parameśāni sa siddho nātra saṃśayaḥ ||

Annapūrṇā-Daśavaktrabhairavaḥ
pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam |
mahāmokṣapradaṃ devaṃ daśavaktraṃ maheśvaram ||

Durgā-Nāradabhairavaḥ
durgāyā dakṣiṇe deśe nāradaṃ paripūjayet |
nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā |
rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ ||

Kabandha Bhairava is a lesser-known form compared to the other Bhairavas. By examining the 43-lettered mantra of this Bhairava, it is easy to recognize him as a form of Tumburu Rudra. In fact, in the śrīkrama procedure for Bhagavatī Chinnamastā, Jayā, Vijayā, Jayantī, and Aparājitā are replaced by ḍākinī, Varṇinī, Yōginī and Khēcarī (who here are attendants of Chinnamuṇḍā).

 

Facebook
Twitter
LinkedIn