ṣōḍaśa Gaṇapati Stava

 

Mahaganapati

 

प्रथमं बालविघ्नेशं द्वितीयं तरुणं तथा |
तृतीयं भक्तविघ्नेशं चतुर्थं वीरविघ्नकम् ||
पञ्चमं शक्तिविघ्नेशं षष्टं ध्वजगणाधिपम् |
सप्तमं पिङ्गलं देवं तथा चोच्छिष्टनायकम् ||
नवमं विघ्नराजेन्द्रं दशमं क्षिप्रदायकम् |
एकादशं तु हेरम्बं द्वादशं लक्ष्मिनायकम् ||
त्रयोदशं महासंज्ञं भुवनेशं चतुर्दशम् |
नृत्ताख्यं पञ्चदशं षोडशोर्ध्वगणाधिपम् ||
स्तोत्रं तु विघ्नराजस्य कथ्यते षोडशात्मकम् |
धर्मार्थकाममोक्षार्थं नराणां येन विद्यते ||

prathamaṃ bālavighneśaṃ dvitīyaṃ taruṇaṃ tathā |
tṛtīyaṃ bhaktavighneśaṃ caturthaṃ vīravighnakam ||
pancamaṃ śaktivighneśaṃ ṣaṣṭaṃ dhvajagaṇādhipam |
saptamaṃ piṅgalaṃ devaṃ tathā cocchiṣṭanāyakam ||
navamaṃ vighnarājendraṃ daśamaṃ kṣipradāyakam |
ekādaśaṃ tu herambaṃ dvādaśaṃ lakṣmināyakam ||
trayodaśaṃ mahāsaṃjnaṃ bhuvaneśaṃ caturdaśam |
nṛttākhyaṃ pancadaśaṃ ṣoḍaśordhvagaṇādhipam ||
stotraṃ tu vighnarājasya kathyate ṣoḍaśātmakam |
dharmārthakāmamokṣārthaṃ narāṇāṃ yena vidyate ||

 

 

Facebook
Twitter
LinkedIn