Bhagavān Garuḍa

 

 

स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् |
प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ||
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः |
तक्षकः कटिसूत्रं तु हारः कार्कोट उच्यते ||
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके |
शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ||
पौण्ड्रकालिकनागाभ्यां चामराभ्यां तु सेवितम् |
एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ||
कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् |
दीर्घबाहुं बृहत्स्कन्धं नागाभरणभूषितम् ||
आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् |
कुङ्कुमारुणमाकण्ठं शतचन्द्रनिभाननम् ||
नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् |
दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ||
कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् |
विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ||
एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् |
विषं नाशयते शीघ्रं तूलरशिमिवानलः ||

svastiko dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuncitam |
prānjalīkṛtadoryugmaṃ garuḍaṃ harivallabham ||
ananto vāmakaṭako yajnasūtraṃ tu vāsukiḥ |
takṣakaḥ kaṭisūtraṃ tu hāraḥ kārkoṭa ucyate ||
padmo dakṣiṇakarṇe tu mahāpadmastu vāmake |
śaṅkhaḥ śiraḥpradeśe tu gulikastu bhujāntare ||
pauṇḍrakālikanāgābhyāṃ cāmarābhyāṃ tu sevitam |
elāputrakanāgādyaiḥ sevyamānaṃ mudānvitam ||
kapilākṣaṃ garutmantaṃ suvarṇasadṛśaprabham |
dīrghabāhuṃ bṛhatskandhaṃ nāgābharaṇabhūṣitam ||
ājānutaḥ suvarṇābhamākaṭyostuhinaprabham |
kuṅkumāruṇamākaṇṭhaṃ śatacandranibhānanam ||
nīlāgranāsikāvaktraṃ sumahaccārukuṇḍalam |
daṃṣṭrākarālavadanaṃ kirīṭamukuṭojjvalam ||
kuṅkumāruṇasarvāṅgaṃ kundendudhavalānanam |
viṣṇuvāha namastubhyaṃ kṣemaṃ kuru sadā mama ||
evaṃ dhyāyettrisandhyāsu garuḍaṃ nāgabhūṣaṇam |
viṣaṃ nāśayate śīghraṃ tūlaraśimivānalaḥ ||

 

Facebook
Twitter
LinkedIn