Avatarita Shankara

[Query] In the monthly Stotra group here at Minnesota, there was discussion whether Shankaracharya Maharaj is an Avtar of Shivji. What is the reason for this belief?

अखण्डानन्दसर्वस्वमहःखण्डेन्दुशेखरम् ।
जीयात्तदौपनिषदम् सच्चित्सुखमुमासखम् ॥

From various ancient and medieval works based on purANa, itihAsa, Agama and tantra, references to the incarnation of Lord Dakshinamurti as Adi Shankara can be seen. The following are some pramANas quoted by biographers such as Anandagiri, Vidyaranya, Chitsukha etc.

Kurma Purana, Adhyaya 27:

करिष्यत्यवताराणि शङ्करो नीललोहितः ।
श्रौतस्मार्तप्रतिष्ठार्थम् भक्तानाम् हितकाम्यया ॥
उपदेक्ष्यति तच्चायम् शिष्याणाम् ब्रह्मसंज्ञितम् ।
सर्ववेदान्तसारम् यत्सर्वस्माच्छास्त्रदर्शनात् ॥

Markandeya Purana, Uttara Bhaga, Adhyaya 7:

शालिवाहराज्ञश्च शके षोडशवत्सरे ।
गते शम्भुर्महादेवः शङ्कराचार्यनामतः ॥
भूलोके सञ्चरन् विप्रान् पालयिश्यति सादरः ।
शिवं विष्णुं गणपतिं सूर्यम् देवीम् च भैरवम् ॥
ब्रह्माणमिन्द्रमग्निं च यमं निरृतिमेव च ।
वरुणम् वायुदेवम् च कुबेरम् भूमिपञ्चकम् ॥
नवग्रहान् कमदेवम् विष्वक्सेनं च गारुडम् ।
इत्यादिकांश्च देवांश्च प्रत्येकं पूजयन्ति ये ॥
तांश्च वेदोक्तमार्गेण स्थापयिष्यति पूर्ववत् ।
कुमतान् नाशयित्वा च षण्मतान् स्थापयिष्यति ॥
स व्याससूत्रभाष्यं च करिष्यति न संशयः ।
पञ्चगौडकसंज्ञाश्च पञ्चद्राविडसंज्ञकान् ।
ब्राह्मणांश्च पृतक्कृत्वा पालयिष्यति मेदिनीम् ॥

आदित्य Purana:

व्याकुर्वन् व्याससूत्राणि श्रुतेरर्थं यथोचिवान् ।
स एवार्थः श्रुतेर्ग्राह्य शङ्करः स हि शङ्करः ॥

Shiva/Linga Purana:

चतुर्भिः सह शिष्यैस्तु शङ्करोवतरिष्यति ॥

हर हर शङ्कर

Facebook
Twitter
LinkedIn