Bhagavadgita Nyasa

Here is the nyAsa followed traditionally for reciting bhagavadgItA by scholars from Sringeri:

OM अस्य श्रीमद्भगवद्गीता मालामहामन्त्रस्य भगवान् वेदव्यासो ऋषिः अनुष्टुप् छन्दः श्रीकृष्णः परमात्मा देवता अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषस इति बीजं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजेति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकं ब्रह्मापरोक्ष सिद्ध्यर्थे जपे विनियोगः ॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकेत्यङ्गुष्ठाभ्यां नमः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव चेति मध्यमाभ्यां नमः ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति करतलकरपृष्ठाभ्यां नमः । एवमेव हृदयादयः ।

ध्यानम्

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्शिणीं भगवतीं अश्टादषाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेशिनीम् ॥

नमोऽस्तु ते व्यास विशालबुद्धे
फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः
प्रज्वालितो ज्ञानमयः प्रदीपः ॥

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥

सर्वोपनिषद् गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥

मूकम् करोति वाचालं पन्गुं लङ्घयते गिरिम् ।
यत्क्रिपा तमहं वन्दे परमानन्द माधवम् ॥

यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

वन्दे गुरुं शङ्करम् ॥

Facebook
Twitter
LinkedIn