Mūrtis of Vāsudēva

 

बर्हावतंसयुतबर्बरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम् |
श्यामां प्रवालवदनां सुकुमारहस्तां
त्वामेव नौमि शबरीं शबरस्य जायाम् ||

The āgamas describe the efficacy of worship of various Mūrtis of Nārāyaṇa – in chara and pratiṣṭhā forms. Worship of each form through the appropriate Idol/Yantra/Mantra grants a specific result.

पूजयेदनिरुद्धं तु धर्मकामो नरः सदा |
तथा सङ्कर्षणं देवमर्थकामस्तु पूजयेत् ||
कामकामोऽपि राजेन्द्र प्रद्युम्नं पूजयेद्विभुम् |
पूजयेन्मोक्षकमस्तु वासुदेवं जगत्प्रभुम् ||

The caturvyūha mūrtis are worshipped for attaining puruṣārtha catuṣṭaya. Worship of Aniruddha grants Dharma, Saṅkarṣaṇa for Artha, Pradyumna grants kāma and Vāsudeva grants Mokṣa.

तथाश्वशिरसं देवं विद्याकामस्तु पूजयेत् |
भोगानाप्तुकमस्तु पूजयेत् भोगशायिनम् ||
भोगिभोगासनासीनं स्थानकामस्तु पूजयेत् |
मत्स्यं संपूजयेद्देवं धान्यकामो नरः सदा ||
तथैवारोग्यकमस्तु कूर्मदेवं च पूजयेत् |
ज्ञानकामस्तथा हंसं नृसिंहमथवा विभुम् ||

– Hayagrīva: Attaining knowledge
– Mūrti reclining on the Serpent Ananta: Attain Bhoga
– Mūrti seated on the Serpent Ananta: Attaining desirable position/land
– Matsya mūrti: Obtain abundance of food grains
– Kūrma mūrti: For health
– Hamsa mūrti or Nṛsiṃha: Knowledge

विद्याकामोऽथ वाल्मीकिं व्यासं वाप्यथ पूजयेत् |
सांख्यज्ञानपरिज्ञानहेतवे कपिलं तथा ||
भूतिकामो वराहं तु नृवराहमथार्चयेत् |
व्यवहारे रणे द्यूते जयकामस्तथा पृथक् ||
धर्मकामस्तथा धर्मं ब्रह्माणं चापि पूजयेत् |
शत्रूणां नाशकमस्तु महादेवं तु पूजयेत् ||
पूजयेद्भार्गवं रामं प्रतिज्ञापूरणेच्छया |
अथवा राजशार्दूलं रामं दशरथात्मजम् ||
श्रीकामस्तु महाराज श्रीसहायं च पूजयेत् |
बलकामस्तथा देवं बलभद्रं प्रपूजयेत् |
तमेव राजशूर्दाल कृषिकर्मप्रसिद्धये ||

– Vālmīki or Vyāsa: Education
– Kapila – Mastery of Sāṃkhya
– Varāha or Nṛvarāha: Prosperity
– Varāha: For victory in transactions, war, gambling etc.
– Brahmā: Attain Dharma
– Mahādeva: Destruction of foes
– Paraśurāma or Rāmacandra: Completion of a vow
– Lakṣmīnārāyaṇa: Wealth
– Balarāma: Physical strength and agricultural accomplishment

समुद्रपोतयात्रायां मत्स्यं संपूजयेद्विभुम् |
वाराहं वा महाभाग नद्युत्तारे तथैव च ||
संपूजयेदश्वशिरो विद्यारम्भे तु मानवः |
त्रिविक्रमं तथा देवं यात्राकाले तु पूजयेत् ||
विवाहकाले संप्राप्ते प्रद्युम्नं पूजयेन्नृप |
संस्कारेषु च सर्वेषु दत्तात्रेयं च पूजयेत् ||
काव्यारम्भे तथा पूज्यो वाल्मीकिः व्यास एव च |
अभिषेके तथा राज्ञां मृत्युं वैन्यं च पूजयेत् ||

– Matsya mūrti: During sea/ocean travel
– Varāha: While crossing rivers
– Hayagrīva: Beginning education/learning
– Trivikrama: During travels
– Pradyumna: During wedding
– Dattātreya: While performing various saṃskāras
– Vālmīkior Vyāsa: At the beginning of literary compositions
– Mṛtyu and Pṛthu: Abhiṣeka of Kings

अवश्यं व्यवहारे च सङ्ग्रामे द्यूत एव वा |
वाराहं पूजयेद्देवं प्रारम्भे कृषिकर्मणि ||
अथवापि महाराज देवं सङ्कर्षणं विभुम् |
नृसिंहं पूजयेद्देवं कर्मण्यरिविनाशने ||
औषधस्य समारम्भे कूर्मं स्त्रीरूपमेव वा |
तीर्थयात्रा समारम्भे हंसं संपूजयेद्विभुम् ||
वाणिज्यस्य समारम्भे तथैव गरुडासनम् |
शिल्पकर्मसमारम्भे विश्वरूपं समर्चयेत् ||

– Varāha: During transactions, battle, gambling
– Saṅkarṣaṇa: Beginning agricultural activity
– Nṛsiṃha: Destruction of enemies
– Kūrma or Mohinī: Taking medicine
– Hamsa: Before undertaking a pilgrimage
– Nārāyaṇa seated on Garuḍa: Before commercial activity
– Viśvarūpa: Beginning of sculpting

तपसश्च समारम्भे नरनारायणावुभौ |
गृहप्रवेशे च तथा देवं भोगिशयं विभुम् ||
धर्मं संपूजयेद्देवं धर्मकार्यप्रवर्तने |
वराहं पूजयेच्छ्राद्धे दानवान्यज्ञकर्मणि |
व्यालकुञ्जरदुर्गेषु रिपुचौरभयेषु च |
पूजयेन्नरसिंहं तु सर्वबाधाविनाशनम् ||

– Nara and Nārāyaṇa: Beginning of penance
– Nārāyaṇa reclining on Ananta: While entering a new home
– Varāha: During pitṛ-śrāddha
– Nṛsiṃha: When faced with fear of demons during rituals or by snakes, elephants, enemies, thieves etc.

In addition to these, over a period of five years, worship of Nṛsiṃha, Nṛvarāha, Nṛhaya (Hayagrīva) and Trivikrama is prescribed per every year. Vāsudeva and Balabhadra are to be worshipped during the dakṣiṇa and uttarāyanas. During Vasanta and other ṛtus, Pradyumna, Aniruddha, Anantaśayana, Padmanābha, Rāma, Paraśurāmaare respectively propitiated.

During each of the twelve months beginning with Chaitra, the following forms are to be worshipped: Gajendramokṣaṇa mūrti, Pṛthu, Vālmīki, Vyāsa, Kṛṣṇa, Nara, Nārāyaṇa, Paraśurāma, Rāma, Balarāma, Hari and Varāha.

Corresponding to each of the twenty-seven Nakṣatras, the following forms are worshipped: Agni, Prajāpati, Soma, Rudra, Mohinī, Vyāsa, śeṣa, Varāha, Pradyumna, Arjuna, āditya, Viśvakarmā, Chakra, Narasimha, Garuḍa, Indra, Kapila, Padma, Viśvarūpa, Brahmā, Trivikrama, Kūrma, Nara, Nārāyaṇa, Rāma, Kṛṣṇa, Varada.

Starting with prathamā, the following mūrtis are to be worshipped one per every tithi: Hayagrīva, Naravarāha, Trivikrama, Kapila, Anantaśayana, Varāha, Matsya, Paraśurāma, Rāma, Kūrma, Hamsa, Pradyumna, Balarāma and Varāha.

 

Facebook
Twitter
LinkedIn