Kāmakōṭi Maṇḍalī – Guru Paramparā

 

 

Mahāṣōḍaśī – Mahāpādukā – Mahāprāsāda

Mahākāmēśvarī – Mahākāmēśvara (Mahāvimarśinyambā)

|

Mēdhā Dakśiṇāmūrti
|
Kapila
|
Atri
|
Vasiṣṭha
|
Sanaka
|
Sanandana
|
Bhr̥gu
|
Sanatsujāta
|
Vāmadēva
|
Nārada
|
Gautama
|
śaunaka
|
śakti
|
Mārkaṇḍēya
|
Kauśika
|
Parāśara
|
śuka
|
Aṅgīrasa
|
Kaṇva
|
Jābāli
|
Bharadvāja
|
Vedavyāsa
|
Gauḍapādācārya
|
Govinda Bhagavatpāda
|
Shaṅkara Bhagavatpāda
|
Vārtikācārya
|
|
|
Vidyāśaṅkara Tīrtha
|
Vidyāraṇya
|
Srī Vr̥ddha Nr̥simha Bhāratī
|
Srī Saccidānanda Shivābhinava Nr̥simha Bhāratī – Srī Vālukēśvara Bhāratī
|
Srī Vidyābhinava Vālukēśvara Bhāratī (Mahāmahōpādhyāya Hanagal Virūpākṣa śāStrī)
|
Brahamśrī āśthānavidvān K P Shaṅkara śāstrī

 

Sources: Gadyavallarī, śrīvidyārṇava Tantra, Saparyā paddhati of Simhambhattla śāstrī (Jñānānandanātha), Advaita Chandrikā of Tirunalveli Samabashiva Iyer (Yajnānandanātha), Saparyā paddhati of HAnagal Shankara śāstrī & Jagannātha śāstrī, Saparyā paddhati of Rāmānanda Bhāratī (initiated by Srī Vālukēśvara Bhāratī), Saparyā paddhati of Sāgara Subrahmanya Sharma (initiated by Srī Saccidānanda Shivābhinava Nr̥simha Bhāratī), notes of Ramachandran Iyer of Ramanathapuram on āmnāya krama (initiated by Srī Chandraśēkhara Bhāratī), etc.

 

Srīvidyā Sarvāmnāya Krama Dīkṣā

 

Charyānandanātha- Parābhaṭṭārikāmbā
|
Samasta Gurumaṇḍalavilīna Mahā Dakṣiṇāmūrti
|
Uḍḍīśānandanātha – Mahākāmēśvarī (Krodha Bhaṭṭāraka: Prakāśānandanātha, Vimarśānandanātha, ānandānandanātha)
|
ṣaṣṭhīśānandanātha – Mahāvajrēśvarī (Brahmaṇya: Jñānānandanātha, Satyānandanātha, Pūrṇānandanātha)
|
Mitrēśānandanātha – Mahābhagamālinī (Svacchandabhairavānandanātha: Svabhāvānandanātha, Pratibhānandanātha, Subhagānandanātha)
|
Sanakānandanātha
|
Sanandanānandanātha
|
Sanātanānandanātha
|
Sanatkumārānandanātha
|
Sanatsujātānandanātha
|
Vasisṭhānandanātha
|
śaktyānandanātha
|
Parāśarānandanātha
|
Vyāsānandanātha
|
śukānandanātha
|
Nr̥siṁhānandanātha
|
Mahēśānandanātha
|
Bhāskarānandanātha
|
Mahēndrānandanātha
|
Mādhavānandanātha
|
Jiṣṇudēvānandanātha
|
Gauḍapādānandanātha
|
Gōvindānandanātha
|
Srī Adi Shankara Bhagavatpāda
|
Srī Padmapādācārya
|
Bhagavatī Bimbāmbikā (Mahāvidyā Bagalāmukhī)
|
Vāgbhavānandanātha
|
Parātmānandanātha
|
Nīlakaṇṭhānandanātha
|
śāmbhavānandanātha
|
Viśvātmakānandanātha
|
Priyānandanātha
|
Krōḍīśānandanātha
|
Vīrānandanātha
|
Chinmudrānandanātha
|
Bhagavatī Bījāmbikā – Samvicchaktyambā (Mahāvidyā Nīlasarasvatī)
|
Bhaṭṭānandanātha
|
Madanānandanātha
|
śākavrddhyānandanātha
|
Bhagavatī śīlā Bhaṭṭārikā (śākambharī Durgā)
(through paścima srōtaḥ – Kādi Triṣōḍaśī krama)
|
|
Bhagavatī Mahōcchuṣmāmbā (Vārāṇasī)
|
Kāmēśvarānandanātha (Nēpāḷa – Dēśika of several Nepal Rulers)
|
Kulēśvarānandanātha (Badarikāśrama)
|
Dhēnukānandanātha (ṣōḍaśītraya – Sundarī kula) – Dīpakānandanātha (Kāmakalā Guhyakālī – Kālīkula- Manthānabhairavīya sampradāya) – Svacchanda Bhairavānandanātha (Chinnamastā – Mahāsāmrājya Mēdhā)
|
Srī Chinmudrānandanātha

 

Sources: Hastaprati of Saparyā paddhatis of Srī Chinmudrānandanātha, Subhadrāmbā, Mahāmahōpādhyāya Gōpīnātha Kavirāja and Sītārāma Kavirāja, Br̥hadbaḍabānala Tantra, Uḍḍāmarēśvara Tantra, Yatidaṇḍaiśvaryavidhi, ūrdhvāmnāya Tantra, Krama Kalpalatā, Bimbāmbikā bōdha, Kāmakalāvilāsa Bhāṣya of Srī Chinmudrānandanātha, Padmapāda stava of śīlā Bhaṭṭārikā, Paramahamsōpaniṣad Bhāṣya of Gauḍa Vācaspati Miśra, ācārakēdāra of Yōgānandanātha, Krama ṣōḍhā nyāsa compiled by Karapātri Svāmin, works and manuscripts of Rana Shamsher Jung Bahadur of Nepal, etc.

 

 

Facebook
Twitter
LinkedIn