Amr̥tavarṣaṇa Nr̥simha

 

Amritavarshana Narasimha

 

सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥

जवलत्पावकसङ्काश छिन्धि छिन्ध्याशु वेदनाम्‌ ।
छिन्धि वातं च पित्तं च छिन्धि रोगं महद्विषम्‌ ॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
हां हां हुं हुं फट्कारेण ठद्वयेन हन द्विषः ॥

sr̥ṣṭaṁ dēva carācaraṁ jagadidaṁ brahmasvarūpēṇa tē
sarvaṁ tatparipālyatē jagadidaṁ viṣṇusvarūpēṇa tē |
viśvaṁ saṁhriyatē tadēva nikhilaṁ rudrasvarūpēṇa tē
saṁsicyāmr̥taśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya ||

javalatpāvakasaṅkāśa chindhi chindhyāśu vēdanām |
chindhi vātaṁ ca pittaṁ ca chindhi rōgaṁ mahadviṣam ||

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ |
hāṁ hāṁ huṁ huṁ phaṭkārēṇa ṭhadvayēna hana dviṣaḥ ||

 

Facebook
Twitter
LinkedIn