Praṇava āvaraṇa Krama

 

The Praṇava Mantra is composed of sixty-four Kalās and each of these Kalās manifest as a mantra to result in sixty-four Mantras of Srīvidyā Krama. The sixty-four Kalās of Shuddha Praṇava are dealt with by Srī Lakṣmaṇa Deśikendra in his Shāradātilaka.

The procedure is to worship Praṇavāvaraṇa in Srīcakra on Kārtika Pūrṇimā. The worship involves only tarpaṇa and not pūjana. For the purpose of tarpaṇa, equal quantities of Bhasma, Chandana and Bilvajala are used. The Bhasma is prepared specifically by deploying the ūrdhva pāśupata Mantra (as opposed to Aghora in the case of Kālīkula). Five pātras are used of which two are dedicated to Svaguru and Kāraṇaguru Mahāsvacchandabhairava.

Prathamāvaraṇa

– Siddhilakṣmī, Bharatopāsitā Guhyakālī, Rāmopāsitā Guhyakālī, Hiraṇyakopāsitā Guhyakālī, Kāmakalā Guhyakālī (uttarāmnāyeśvarī)
– Pūrṇeśvarī, Bhuvanasundarī, Bhuvaneśī, Bhuvaneśvarī, Unmanī (pūrvāmnāyeśvarī)
– Samayakubjukā, Ghorakubjikā, Vīrakubjikā, Aghorakubjikā, Kramakubjikā, Vajrakubjikā (paścimāmnāyeśvarī)

Dvitīyāvaraṇa

– ādyākālī, Mahādyākālī, Smaśāna Kālī, Siddhikalī, Dakṣiṇā Kālī (dakṣiṇāmnāyeśvarī)
– Tāriṇī, Ekajaṭā, Ugratārā, Mahānīlasarasvatī, Mahogratārā (adharāmnāyeśvarī)
– Shāradā, Bālā tripurā, Bālā sundarī, Bālā bhairavī, Bālā Tripurasundarī, Tripurabhairavī (ūrdhvāmnāyeśvarī)

Tṛtīyāvaraṇa

– Chaṇḍikā, Chāmuṇḍā, Bhadrakālī durgā, Mohinī mātaṅgī (nairṛtyāmnāya)
– Viparīta Pratyaṅgirā, Bhadrakālī, Mahāsarasvatī, Kātyāyanī, Sṛṣṭi cāmuṇḍā (vāyavyāmnāya)
– Mahālakṣmī, Tārā, Aṣṭādaśabhujī Mahālakṣmī, Ugracaṇḍā (āgneyāmnāya)
– Sthiti cāmuṇḍā, Pañcavaktrā Māhākālī, Raktadantikā, Daśavaktrā Mahākālī, Triśakti Mahācāmuṇḍā (īśānāmnāya)

Turīyāvaraṇa

Dakṣiṇākālī, Mahogratārā, Bālā tripurasundarī, Guhyakālī, Siddhikapālinī, Kāmakalākālī, Bhuvaneśvarī, Vajrakubjikā, Aghorakubjikā, Triśakti Chāmuṇḍā, Pañcadaśī, Laghuṣoḍaśī, ṣoḍaśī, Mahāṣoḍaśī, Parāṣoḍaśī, Anuttaravādinī

Pañcamāvaraṇa

– Pañcadaśī (kādi, hādi, sādi)
– Laghuṣoḍaśī (kādi, hādi, sādi)
– ṣoḍaśī (kādi, hādi, sādi)
– Mahāṣoḍaśī (kādi, hādi, sādi)
– Mahāsaptadaśī
– Aṣṭādaśī
– Kāmesvarī, Vajreśvarī, Bhagamālinī, Tripurabhairavī (catuḥ samayāḥ)
– Pañcasundarī
– Sapta Mahāśāmbhavāḥ

Shaṣṭhāvaraṇa

Pañcapañcikā

– Shrīvidyālakṣmī, Ekākṣarī, Mahālakṣmī, Triśaktilakṣmī, Sarvasāmrājyalakṣmī
– Shrīvidyākośeśvarī, Parañjyoti, Parā niṣkalā, Ajapā, Mātṛkā
– Shrīvidyākalpalatā, Pārijāteśvarī, Tvaritā, Tripuṭā, Pañcabāṇeśvarī
– Shrīvidyākāmadughā, Amṛtapīṭheśvarī, Sudhāsū, Amṛteśvarī, Annapūrṇā
– Shrīvidyāratnāmbā, Siddhalakṣmī, Rājamātaṅgī, Bhuvaneśvarī, Mahāvārāhī

Pañcasimhāsanī

– Bālābhairavī, Sampatpradā bhairavī, Chaitanyabhairavī, Chaitanyabhairavī (2), Kāmeśvarī bhairavī (pūrve)
– Aghora bhairavī, Mahābhairavī, Lalitabhairavī, Kāmeśī bhairavī, Raktanetrā bhairavī (dakṣiṇe)
– Shaṭkooṭā bhairavī, Nityā bhairavī, Mṛtasañjīvinī bhairavī, Mṛtyuñjayaparā bhairavī, Vajraprastāriṇī bhairavī (paścime)
– Bhuvaneśī bhairavī, Kamaleśvarī bhairavī, Siddhakauleśa bhairavī, ḍāmara bhairavī, Kāminī bhairavī (uttare)
– Prathamasundarī, Dvitīyasundarī, Tṛtīyasundarī, Chaturthasundarī, Pañcamasundarī (ūrdhve)

Daśacakreśvarī

Tripurā, Tripureśinī, Tripureśī, Tripurasundarī, Tripuravāsinī, Tripurāśrī, Tripuramālinī, Tripurāsiddhā, Trripurāmbā, Mahātripurasundarī

Saptamāvaraṇa

– Pūrvāmnāya Nirvāṇa Bhuvaneśvarī
– Paścimāmnāya Nirvāṇa Kubjikā
– Dakṣiṇāmnāya Nirvāṇa Dakṣiṇākālī
– Uttarāmnāya Nirvāṇa Guhyakālī
– Adharāmnāya Nirvāṇa Mahogratārā
– Upāmnāya Nirvāṇa Triśakti cāmuṇḍā
– ūrdhvāmnāya Nirvāṇa Mahātripurasundarī
– Anuttarāmnāya Mahānirvāṇasundarī

Aṣṭamāvaraṇa

– Aghorakubjikā, Vajrakubjikā, Samayakubjikā, Ghorakubjikā, Vīra kubjikā, Siddhikubjikā, Bhogakubjikā, Mokṣa kubjikā
– Srīvidyā, Bagalāmukhī, Kālarātrī, Jayadurgā, Chinnamastā
– Kāmasundarī, Tārasundarī, Ramāsundarī, Māyāsundarī, Vāksundarī, Divyasundarī, Parāsundarī, Mokṣasundarī, Nirvāṇasundarī

Navamāvaraṇa

– Kālī, Tārā, ṣoḍaśī, Bhuvaneśvarī, Chinnamastā, Tripurabhairavī, Dhūmāvatī, Bagalāmukhī, Mātaṅgī, Kamalātmikā
– Sṛṣṭi Pāśupata, Sthiti Pāśupata, Samhāra Pāśupata, Anākhyā Pāśupata, Bhāsā Pāśupata, Nirvāṇa Pāśupata, Guru Pāśupata

 

Facebook
Twitter
LinkedIn