Rājñī Bhagavati Mahāmantra Kalpa

 

या द्वादशार्कपरिमण्डितमूर्तिरेका
सिंहासनस्थितिमतीमुरगैः वृतां च |
देवीमनक्षगतिमीश्वरतां प्रपन्नां
तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ||

श्रीभैरव उवाच

शृणुष्वावहिता भूत्वा पटलं मन्त्रविग्रहम् |
राज्ञ्याः सर्वस्वभूतं मे रहस्यं देवदुर्लभम् ||

तारं मायामानलः कामशक्तिः
मध्यं चाख्या भगवत्यै च राज्ञ्यै |
मायाबीजं ठद्वयं देवि राज्ञ्याः
मन्त्रोद्धारो वर्णितो गोपनीयः ||

श्रीराज्ञी मूलमन्त्रस्य ऋषिः ब्रह्मा समीरितः |
गायत्री छन्द ईशानि राज्ञी देवी च देवता ||
माया बीजं शरच्छक्तिः कामः कीलकमीश्वरि |
भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ||

ध्यानम्
उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां
सिंहासनोपरिगतामुरगोपवीताम् |
खड्गाम्बुजोड्यकलशामृतपात्रहस्तां
राज्ञीं भजामि विकसद्वदनारविन्दाम् ||

नास्यान्तरायो न क्लेशो न विपर्ययधीः शिवे |
सर्वसिद्धिप्रदो देवि मन्त्रोऽयं भाग्यवर्धनः ||

yā dvādaśārkaparimaṇḍitamūrtirekā
siṃhāsanasthitimatīmuragaiḥ vṛtāṃ ca |
devīmanakṣagatimīśvaratāṃ prapannāṃ
tāṃ naumi bhargavapuṣīṃ paramārtharājnīm ||

śrībhairava uvāca

śṛṇuṣvāvahitā bhūtvā paṭalaṃ mantravigraham |
rājnyāḥ sarvasvabhūtaṃ me rahasyaṃ devadurlabham ||

tāraṃ māyāmānalaḥ kāmaśaktiḥ
madhyaṃ cākhyā bhagavatyai ca rājnyai |
māyābījaṃ ṭhadvayaṃ devi rājnyāḥ
mantroddhāro varṇito gopanīyaḥ ||

śrīrājnī mūlamantrasya ṛṣiḥ brahmā samīritaḥ |
gāyatrī chanda īśāni rājnī devī ca devatā ||
māyā bījaṃ śaracchaktiḥ kāmaḥ kīlakamīśvari |
bhogāpavargasiddhyarthe viniyogaḥ prakīrtitaḥ ||

dhyānam
udyaddivākarasahasraruciṃ trinetrāṃ
siṃhāsanoparigatāmuragopavītām |
khaḍgāmbujoḍyakalaśāmṛtapātrahastāṃ
rājnīṃ bhajāmi vikasadvadanāravindām ||

nāsyāntarāyo na kleśo na viparyayadhīḥ śive |
sarvasiddhiprado devi mantro.ayaṃ bhāgyavardhanaḥ ||

 

Facebook
Twitter
LinkedIn