Shaḍakṣara Mahāmantra Mālikā

 

ॐ शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः |
शरकाननसंभूतः शर्वरीशमुखः शमः ||
शङ्करः शरणत्राता शशाङ्कमकुटोज्ज्वलः |
शर्मदः शङ्खखण्डश्च शरकार्मुकहेतिभृत् ||
शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः |
शमदः शतरुद्रस्थः शतमन्मथविग्रहः ||

OM śaraṇyaḥ śarvatanayaḥ śarvāṇīpriyanandanaḥ |
śarakānanasaṃbhūtaḥ śarvarīśamukhaḥ śamaḥ ||
śaṅkaraḥ śaraṇatrātā śaśāṅkamakuṭojjvalaḥ |
śarmadaḥ śaṅkhakhaṇḍaśca śarakārmukahetibhṛt ||
śaktidhārī śaktikaraḥ śatakoṭyarkapāṭalaḥ |
śamadaḥ śatarudrasthaḥ śatamanmathavigrahaḥ ||

रणाग्रणी रक्षकश्च रक्षोबलविमर्दनः |
रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ||
रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः |
रक्ताम्बरो रसमुखो रविचन्द्रार्कलोचनः ||
रमाकळत्रजामाता रहस्यो रघुपूजितः |
रसकोणान्तराळस्थो रजोमूर्तिः रतिप्रदः ||

raṇāgraṇī rakṣakaśca rakṣobalavimardanaḥ |
rahasyaj¤o ratikaro raktacandanalepanaḥ ||
ratnadhārī ratnabhūṣo ratnakuṇḍalamaṇḍitaḥ |
raktāmbaro rasamukho ravicandrārkalocanaḥ ||
ramākaldatrajāmātā rahasyo raghupūjitaḥ |
rasakoṇāntarāldastho rajomūrtiḥ ratipradaḥ ||

वसुदो वटुरूपश्च वसन्तऋतुपूजितः |
वलवैरिसुतानाथो वनजाक्षो वराकृतिः ||
वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः |
वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ||
वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः |
वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ||

vasudo vaṭurūpaśca vasantaṛtupūjitaḥ |
valavairisutānātho vanajākṣo varākṛtiḥ ||
vakratuṇḍānujo vatso varadābhayahastakaḥ |
vatsalo varṣakāraśca vasiṣṭhādiprapūjitaḥ ||
vaṇigrūpo vareṇyaśca varṇāśramavidhāyakaḥ |
varado vajrabhṛdvandyo vandārujanavatsalaḥ ||

नकाररूपो नळिनो नकारयुतमन्त्रकः |
नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ||
नटेशपुत्रो नम्रभ्रूर्नक्षत्रग्रहनायकः |
नगाग्रनिलयो नम्रो नमद्भक्तफलप्रदः ||
नवनादो नगहरो नवग्रहसुवन्दितः |
नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ||

nakārarūpo naldino nakārayutamantrakaḥ |
nakāravarṇanilayo nandano nandivanditaḥ ||
naṭeśaputro namrabhrūrnakṣatragrahanāyakaḥ |
nagāgranilayo namro namadbhaktaphalapradaḥ ||
navanādo nagaharo navagrahasuvanditaḥ |
navavīrāgrajo navyo namaskārastutipriyaḥ ||

भद्रप्रदश्च भगवान् भवारण्यदवानलः |
भवोद्भवो भद्रमूर्तिर्भत्सितासुरमण्डलः ||
भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः |
भक्तिगम्यो भक्तिनिधिर्भयक्लेशविमोचनः ||
भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः |
भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ||

bhadrapradaśca bhagavān bhavāraṇyadavānalaḥ |
bhavodbhavo bhadramūrtirbhatsitāsuramaṇḍalaḥ ||
bhayāpaho bhargarūpo bhaktābhīṣṭaphalapradaḥ |
bhaktigamyo bhaktinidhirbhayakleśavimocanaḥ ||
bharatāgamasuprīto bhakto bhaktārtibha¤janaḥ |
bhayakṛdbharatārādhyo bharadvājaṛṣistutaḥ ||

वरुणो वरुणाराध्यो वलारातिमुखस्तुतः |
वज्रशक्त्यायुधोपेतो वरो वक्षःस्थलोज्ज्वलः ||
वस्तुरूपो वशिध्येयो वलित्रयविराजितः |
वक्रालको वलयधृद्वलत्पीताम्बरोज्ज्वलः ||
वचोरूपो वचनदो वचोऽतीतचरित्रकः |
वरदो वश्यफलदो वल्लीदेवीमनोहरः ||

varuṇo varuṇārādhyo valārātimukhastutaḥ |
vajraśaktyāyudhopeto varo vakṣaḥsthalojjvalaḥ ||
vasturūpo vaśidhyeyo valitrayavirājitaḥ |
vakrālako valayadhṛdvalatpītāmbarojjvalaḥ ||
vacorūpo vacanado vaco.atītacaritrakaḥ |
varado vaśyaphalado vallīdevīmanoharaḥ ||

 

Facebook
Twitter
LinkedIn