Shaṅkarācārya sthāpita Maṭhēti-vr̥ttam

 

Adi Shankaracharya

 

प्रथमः पश्चिमाम्नायः शारदामठ उच्यते |
कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ शुभौ ||
द्वारकाख्यं हि क्षेत्रं स्याद्देवः सिद्धेश्वरः स्मृतः |
भद्रकाली तु देवी स्यादाचार्यो विश्वरूपकः ||
गोमतीतीर्थममलं ब्रह्मचारी स्वरूपकः |
सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ||

पूर्वाम्नायो द्वितीयः स्याद्गोवर्धनमठः स्मृतः |
भोगवारः सम्प्रदायो वनारण्ये पदे स्मृते ||
पुरुषोत्तमं तु क्षेत्रं स्याज्जगन्नाथोऽस्य देवता |
विमलाख्या हि देवी स्यादाचार्यः पद्मपादकः ||
तीर्थं महोदधिः प्रोक्तं ब्रह्मचारी प्रकाशकः |
ऋगाह्वयस्तस्य वेदस्तत्र धर्मं समाचरेत् ||

तृतीयस्तूत्तराम्नायो ज्योतिष्मान् हि मठो भवेत् |
आनन्दवारो विज्ञेयः सम्प्रदयोऽस्य सिद्धिकृत् ||
पदानि तस्याख्यातानि गिरिपर्वतसागराः |
बदरीशाश्रमः क्षेत्रं देवता स च एव हि ||
देवी पूर्णगिरी ज्ञेया आचार्यस्तोटकः स्मृतः |
तीर्थं त्वलकनन्दाख्यं नन्दाख्यो ब्रह्मचार्यभूत् |
तस्य वेदो ह्यथर्वाख्यस्तस्त्र धर्मं समाचरेत् ||

चतुर्थो दक्षिणाम्नायः शृङ्गेरीति मठो भवेत् |
भूरिवाराह्वयस्तस्य सम्प्रदायः सुशोभनः ||
पदानि त्रीणि ख्यातानि सरस्वती भारती पुरी |
रामेश्वराह्वयं क्षेत्रमादिवाराहदेवता ||
कामाक्षी तस्य देवी स्यात्सर्वकामफलप्रदा |
पृथ्वीधराह्व आचार्यस्तुङ्गभद्रेति तीर्थकम् |
चैतन्याख्यो ब्रह्मचारी यजुर्वेदस्य पाठकः ||

सिन्धुसौवीरसौराष्ट्रमहाराष्ट्रास्तथान्तराः |
देशाः पश्चिमदिक्स्था ये शारदापीठसात्कृताः ||

अङ्गवङ्गकलिङ्गाश्च मगधोत्कलबर्बराः |
गोवर्धनमठाधीना देशाः प्राचीव्यवस्थ्ताः ||

कुरुकाश्मीरकाम्बोजपाञ्चालादिविभागतः |
ज्योतिर्मठवशा देशा ह्युदीचीदिगवस्थिताः ||

आन्ध्रद्राविडकर्णाटकेरलादिप्रभेदतः |
शृङ्गेर्यधीना देशास्ते ह्यवाचीदिगवस्थिताः ||

अथोर्ध्वे शेष आम्नायास्ते विज्ञानैकविग्रहाः |
पञ्चमस्तूर्ध्व आम्नायः सुमेरुर्मठ उच्यते ||
सम्प्रदायोऽस्य काशी स्यात्सत्यज्ञानाभिदे पदे |
कैलासः क्षेत्रमित्युक्तं देवता तु निरञ्जनः ||
देवी माया तथाचार्य ईश्वरोऽस्य प्रकीर्तितः |
तीर्थं तु मानसं प्रोक्तं ब्रह्मतत्त्वावगाहितम् ||
तत्र संयोगमार्गेण सन्न्यासं समुपाश्रयेत् |
सूक्ष्मवेदस्य वक्ता च तत्र धर्मं समाचरेत् ||

षष्ठः स्वात्माख्य आम्नायः परमात्मा मठो महान् |
सत्त्वतोषः सम्प्रदायः पदं योगमनुस्मरेत् ||
नमःसरोवरं क्षेत्रं परहंसोऽस्य देवता |
देवी स्यान्मानसी माया आचार्यश्चेतनाह्वयः ||
त्रिपुटीतीर्थमुत्कृष्टं सर्वपुण्यप्रदायकम् |
भवपाशविनाशाय सन्न्यासं तत्र चाश्रयेत् |
वेदान्तवाक्यवक्ता च तत्र धर्मं समाचरेत् ||

सप्तमो निष्कलाम्नायः सहस्रार्कद्युतिर्मठः |
सम्प्रदायोऽस्य सच्छिष्यः श्रीगुरोः पादुके पदे ||
तत्रानुभूतिः क्षेत्रं स्याद्विश्वरूपोऽस्य देवता |
देवी चिछक्तिनाम्नी हि आचार्यः सद्गुरुः स्मृतः ||
सच्छास्त्रश्रवणं तीर्थं जरामृत्युविनाशकम् |
पूर्णानन्दप्रसादेन सन्न्यासं तत्र चाश्रयेत् ||

 

|| इति शिवम् ||
 

prathamaḥ paścimāmnāyaḥ śāradāmaṭha ucyate |
kīṭavāraḥ sampradāyastasya tīrthāśramau śubhau ||
dvārakākhyaṃ hi kṣetraṃ syāddevaḥ siddheśvaraḥ smṛtaḥ |
bhadrakālī tu devī syādācāryo viśvarūpakaḥ ||
gomatītīrthamamalaṃ brahmacārī svarūpakaḥ |
sāmavedasya vaktā ca tatra dharmaṃ samācaret ||

pūrvāmnāyo dvitīyaḥ syādgovardhanamaṭhaḥ smṛtaḥ |
bhogavāraḥ sampradāyo vanāraṇye pade smṛte ||
puruṣottamaṃ tu kṣetraṃ syājjagannātho.asya devatā |
vimalākhyā hi devī syādācāryaḥ padmapādakaḥ ||
tīrthaṃ mahodadhiḥ proktaṃ brahmacārī prakāśakaḥ |
ṛgāhvayastasya vedastatra dharmaṃ samācaret ||

tṛtīyastūttarāmnāyo jyotiṣmān hi maṭho bhavet |
ānandavāro vijneyaḥ sampradayo.asya siddhikṛt ||
padāni tasyākhyātāni giriparvatasāgarāḥ |
badarīśāśramaḥ kṣetraṃ devatā sa ca eva hi ||
devī pūrṇagirī jneyā ācāryastoṭakaḥ smṛtaḥ |
tīrthaṃ tvalakanandākhyaṃ nandākhyo brahmacāryabhūt |
tasya vedo hyatharvākhyastastra dharmaṃ samācaret ||

caturtho dakṣiṇāmnāyaḥ śṛṅgerīti maṭho bhavet |
bhūrivārāhvayastasya sampradāyaḥ suśobhanaḥ ||
padāni trīṇi khyātāni sarasvatī bhāratī purī |
rāmeśvarāhvayaṃ kṣetramādivārāhadevatā ||
kāmākṣī tasya devī syātsarvakāmaphalapradā |
pṛthvīdharāhva ācāryastuṅgabhadreti tīrthakam |
caitanyākhyo brahmacārī yajurvedasya pāṭhakaḥ ||

sindhusauvīrasaurāṣṭramahārāṣṭrāstathāntarāḥ |
deśāḥ paścimadiksthā ye śāradāpīṭhasātkṛtāḥ ||

aṅgavaṅgakaliṅgāśca magadhotkalabarbarāḥ |
govardhanamaṭhādhīnā deśāḥ prācīvyavasthtāḥ ||

kurukāśmīrakāmbojapāncālādivibhāgataḥ |
jyotirmaṭhavaśā deśā hyudīcīdigavasthitāḥ ||

āndhradrāviḍakarṇāṭakeralādiprabhedataḥ |
śṛṅgeryadhīnā deśāste hyavācīdigavasthitāḥ ||

athordhve śeṣa āmnāyāste vijnānaikavigrahāḥ |
pancamastūrdhva āmnāyaḥ sumerurmaṭha ucyate ||
sampradāyo.asya kāśī syātsatyajnānābhide pade |
kailāsaḥ kṣetramityuktaṃ devatā tu niranjanaḥ ||
devī māyā tathācārya īśvaro.asya prakīrtitaḥ |
tīrthaṃ tu mānasaṃ proktaṃ brahmatattvāvagāhitam ||
tatra saṃyogamārgeṇa sannyāsaṃ samupāśrayet |
sūkṣmavedasya vaktā ca tatra dharmaṃ samācaret ||

ṣaṣṭhaḥ svātmākhya āmnāyaḥ paramātmā maṭho mahān |
sattvatoṣaḥ sampradāyaḥ padaṃ yogamanusmaret ||
namaḥsarovaraṃ kṣetraṃ parahaṃso.asya devatā |
devī syānmānasī māyā ācāryaścetanāhvayaḥ ||
tripuṭītīrthamutkṛṣṭaṃ sarvapuṇyapradāyakam |
bhavapāśavināśāya sannyāsaṃ tatra cāśrayet |
vedāntavākyavaktā ca tatra dharmaṃ samācaret ||

saptamo niṣkalāmnāyaḥ sahasrārkadyutirmaṭhaḥ |
sampradāyo.asya sacchiṣyaḥ śrīguroḥ pāduke pade ||
tatrānubhūtiḥ kṣetraṃ syādviśvarūpo.asya devatā |
devī cichaktināmnī hi ācāryaḥ sadguruḥ smṛtaḥ ||
sacchāstraśravaṇaṃ tīrthaṃ jarāmṛtyuvināśakam |
pūrṇānandaprasādena sannyāsaṃ tatra cāśrayet ||

 

|| iti śivam ||

Facebook
Twitter
LinkedIn