Shiva Nāmāṣṭaka Yoga

 

नामाष्टकमयो योगः शिवेन परिकल्पितः ।
तेन योगेन सहसा शैवीप्रज्ञा प्रजायते ॥
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम्‌ ।
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम्‌ ॥
शिवापरोक्षात्संसारकारणेन वियुज्यते ।
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत्‌ ॥
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥
नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम्‌ ।
आद्यन्त-पञ्चकं तत्र शान्त्यतीताद्यनुक्रमात्‌ ।
संज्ञा सदाशिवादिनां पञ्चोपाधि परिग्रहात्‌ ॥

nāmāṣṭakamayō yōgaḥ śivēna parikalpitaḥ |
tēna yōgēna sahasā śaivīprajñā prajāyatē ||
prajñayā paramaṁ jñānamacirāllabhatē sthiram |
prasīdati śivastasya yasya jñānaṁ pratiṣṭhitam ||
śivāparōkṣātsaṁsārakāraṇēna viyujyatē |
tataḥ syānmuktasaṁsārō muktaḥ śivasamō bhavēt ||
śivō mahēśvaraścaiva rudrō viṣṇuḥ pitāmahaḥ |
saṁsāravaidyaḥ sarvajñaḥ paramātmēti mukhyataḥ ||
nāmāṣṭakamidaṁ nityaṁ śivasya pratipādakam |
ādyanta-pañcakaṁ tatra śāntyatītādyanukramāt ||
saṁjñā sadāśivādināṁ pañcōpādhi parigrahāt ||

 

Facebook
Twitter
LinkedIn