Yakṣa Gaṇapati

 

Yaksha Ganapati

 

– Pūrvāṅga mantra of Ucchiṣṭa Mahāgaṇapati
– āvaraṇa – aṣṭama
– Dik – uttara
– aṅga mantras – Kubēra, Yakṣiṇī-traya (Dhanākarṣiṇī, Janākarṣiṇī, Vaṭayakṣiṇī), Maṇibhadra
– śakti – Madavihvalā Yakṣī

Dhyānam

svarṇavarṇakaḷēvaraṁ gajamastakaṁ śaśiśēkharaṁ
bibhrataṁ guṇamaṅkuśaṁ varadābhayē nijabāhubhiḥ |
savyasagdhigayakṣiṇīmukhapadmabhr̥ṅganijēkṣaṇaṁ
yakṣasaṁjñagaṇēśvaraṁ nayanatrayaṁ hr̥di cintayē ||

Mantras used for saṁpuṭa in śrīkula: Bālā, Parā, Bhuvanēśvarī, Pañcakūṭātmikā Pañcamī.

āliṅgitaṁ cārurucā mr̥gākṣyā
sambhōgalōlaṁ madavihvalāṅgam |
vighnaughavidhvaṁsanasaktamēkaṁ
namāmi kāntaṁ dviradānanaṁ tam ||

Facebook
Twitter
LinkedIn