Akāśa Bhadrakālī

 

Akasha Bhadrakali

 

नानाभा हेमवस्त्रा नररुधिरवसामांसनिर्भिन्नवक्त्रा
शूलं कुन्तं रथाङ्गं फणिमुसलगदातोमरं पट्टिशं च |
पाशं शक्तिं च शङ्खध्वजहलदहनान् वज्रखेटं कराब्जैः
बिभ्राणा भीमवेषा विजयति गगने विश्रुता भद्रकाली ||

मायां मोचय तारकालि पुरतः कङ्कालि मह्यं सदा
त्वं कल्याणमनोहरीह कवितासौभाग्यमव्याहतम् |
देह्यस्मिन् परमन्त्रहारिणि शुभे तद्यन्त्रहारिण्यहो
विद्याच्छेदिनि पूर्वतो हुतभुजस्त्र्यन्ते जगत्क्षोभिणि ||

nānābhā hemavastrā nararudhiravasāmāṃsanirbhinnavaktrā
śūlaṃ kuntaṃ rathāṅgaṃ phaṇimusalagadātomaraṃ paṭṭiśaṃ ca |
pāśaṃ śaktiṃ ca śaṅkhadhvajahaladahanān vajrakheṭaṃ karābjaiḥ
bibhrāṇā bhīmaveṣā vijayati gagane viśrutā bhadrakālī ||

māyāṃ mocaya tārakāli purataḥ kaṅkāli mahyaṃ sadā
tvaṃ kalyāṇamanoharīha kavitāsaubhāgyamavyāhatam |
dehyasmin paramantrahāriṇi śubhe tadyantrahāriṇyaho
vidyācchedini pūrvato hutabhujastryante jagatkṣobhiṇi ||

 

Facebook
Twitter
LinkedIn