Amnāyas in Srichakra

 

Tripurasundari

 

प्रोक्ता पञ्चदशी विद्या महात्रिपुरसुन्दरी ।
श्रीमहाषोडशी प्रोक्ता महामाहेश्वरी तथा ॥
प्रोक्ता श्रीदक्षिणाकाली महाराज्ञीति संज्ञया ।
लोके ख्याता महाराज्ञी नाम्ना दक्षिणकालिका ॥
आगमेषु महाशक्तिः ख्याता श्रीभुवनेश्वरी ।
महागुप्ता गुह्यकाली नाम्ना शास्त्रेषु कीर्तिता ॥
महोग्रतारा निर्दिष्टा महाज्ञप्तेति भूतले ।
महानन्दा कुब्जिका स्यात्‌ लोकेऽत्र जगदम्बिका ॥
त्रिशक्त्याद्याऽत्र चामुण्डा महास्पन्दा प्रकीर्तिता ।
महामहाशया प्रोक्ता बाला त्रिपुरसुन्दरी ।
श्रीचक्रराजः संप्रोक्तः त्रिभागेन महेश्वरि ॥

prōktā pañcadaśī vidyā mahātripurasundarī |
śrīmahāṣōḍaśī prōktā mahāmāhēśvarī tathā ||
prōktā śrīdakṣiṇākālī mahārājñīti saṁjñayā |
lōkē khyātā mahārājñī nāmnā dakṣiṇakālikā ||
āgamēṣu mahāśaktiḥ khyātā śrībhuvanēśvarī |
mahāguptā guhyakālī nāmnā śāstrēṣu kīrtitā ||
mahōgratārā nirdiṣṭā mahājñaptēti bhūtalē |
mahānandā kubjikā syāt lōkē’tra jagadambikā ||
triśaktyādyā’tra cāmuṇḍā mahāspandā prakīrtitā |
mahāmahāśayā prōktā bālā tripurasundarī |
śrīcakrarājaḥ saṁprōktaḥ tribhāgēna mahēśvari ||

1 Mahāmāhēśvarī – Mahātripurasundarī (Anuttarāmnāya) (Mahākāmēśvara)
2 Mahārājñī – Dakṣiṇā Kālī (Dakṣiṇāmnāya) (Mahākāla – Lakṣmīgaṇapati)
3 Mahāmahāśaktiḥ – Bhuvanēśvarī (Pūrvāmnāya) (Sadāśiva – Viriñcigaṇapati)
4 Mahāmahāguptā – Kāmakalā Guhyakālī (Uttarāmnāya) (Nr̥siṁhabhairava (Guhyēśvara) – Ucchiṣṭagaṇapati)
5 Mahāmahājñaptā – Mahōgratārā (Adharāmnāya) (Akṣōbhya)
6 Mahāmahānandā – Navaratna Kubjikā (Paścimāmnāya) (Navātmēśvara – Vighnēśvara)
7 Mahāmahāspandā – Triśakti Chāmuṇḍā (Upāmnāya)
8 Mahāmahāśayā – Bālā Tripurasundarī (ūrdhvāmnāya) (Tripurēśvara – Mahāgaṇapati)

 

Facebook
Twitter
LinkedIn