Bhagavatī Durgā

 

Chamunda

 

मूलश्रीभैरवात्मत्रिविधपदमहादेवताभिः परीते
दिव्ये सिंहासनेन्द्रे स्थितमखिलकलाबोधकं देशिकेशम्‌ ।
तस्याङ्के सन्निषण्णामरुणरुचिचया रञ्जिताशावकाशां
देवीमानन्दपूर्णाममृतकरतलामाश्रयेऽभीष्टसिद्ध्यै ॥

Pañcadurgā
(Dēvībhāgavata Mahāpurāṇa)

1 Rādhā
2 Lakṣmī
3 Sarasvatī
4 Sāvitrī
5 Durgā

Saptadurgā
(Br̥hadvārāhī Tantra)

1 Vindhavāsinī
2 Raktadantikā
3 śatākṣī
4 śākambharī
5 Durgā
6 Bhīmā
7 Bhrāmarī

Navadurgā

Mārkaṇḍēya Purāṇa, Rudrayāmaḷa, Umāyāmaḷa

1 śailaputrī
2 Brahmacāriṇī
3 Chandraghaṇṭā
4 Kūṣmāṇḍā
5 Skandamātā
6 Kātyāyanī
7 Kālarātrikā
8 Mahāgaurī
9 Siddhidātrī

Skanda Purāṇa

1 Kālī
2 Kātyāyanī
3 īśānī
4 Chāmuṇḍā
5 Vardhinī
6 Bhadrakālī
7 Bhadrā
8 Tvaritā
9 Vaiṣṇavī

Br̥hannandikēśvara Purāṇa, śabdakalpadruma

1 Kumārikā
2 Trimūrtiḥ
3 Kalyāṇī
4 Rōhiṇī
5 Kālī
6 Chanḍīkā
7 śāmbhavī
8 Durgā
9 Bhadrā

Durgākalpa

1 Nīlakaṇṭhī
2 Kṣēmaṅkarī
3 Harasiddhā
4 Vanadurgā
5 Rudradurgā
6 Agnidurgā
7 Jayadurgā
8 Vindhyavāsinī
9 Ripumāriṇī Durgā

Durgāsārasarvasva of Sāraṅgadhara

1 Durgā
2 āryā
3 Bhagavatī
4 Kumārī
5 Ambikā
6 Mahiṣamardinī
7 caṇḍikā
8 Sarasvatī
9 Vāgīśvarī

Durgā Krama
(Br̥hadbaḍabānala Tantra)

1 Bījadurga
2 Mūladurgā
3 Jayadurgā
4 Chāmuṇḍā Durgā
5 Kātyāyanī Durgā
6 Bhadrakālī Durgā
7 Mahōgracaṇḍā Durgā

 

Facebook
Twitter
LinkedIn