Bhrāmarī

 

देवी जयत्यसुरदारणतीक्ष्णशूला
प्रोद्गीर्णरत्नमुकुटांशुचलप्रवाहा ।
सिंहोग्रयुक्तरथमास्थितचण्डवेगा
भ्रूभङ्गदृष्टिविनिपातनिविष्टरोषा ॥

dēvī jayatyasuradāraṇatīkṣṇaśūlā
prōdgīrṇaratnamukuṭāṁśucalapravāhā |
siṁhōgrayuktarathamāsthitacaṇḍavēgā
bhrūbhaṅgadr̥ṣṭivinipātaniviṣṭarōṣā ||

The above is a verse from an ancient śilāśāsana inside the sanctum sanctorum of śrī Bhrāmarī (Bhawar Mata) temple in Rajasthan, which has existed since 491 A.D.

 

Facebook
Twitter
LinkedIn