Mahāgaṇapati Pañchāmnāya Krama

 

Vallabha Ganapati

 

वामाङ्कन्यस्तकान्तां कुचतटविलसत् मौक्तिकोद्दामहारां
वामेनालिङ्ग्य दोष्णा चिबुककृतमुखं योनिदेशे च शुण्डाम् |
कृत्वा मत्तेभलीलं करतलविलसत्पानपात्राङ्कुशादिं
वन्दे स्वर्णाभिधानं गणपतिममलं वल्लभोच्छिष्टदेवम् ||

श्वेतार्कमूलसञ्जातमूर्त्यां पूजनतोषितः |
उच्छिष्टगणपो मह्यं मन्त्रसिद्धिं प्रयच्छतु ||

नवाक्षरात्मानमनन्तभूषं
मूनीश्वरैर्भार्गवपूर्वकैश्च |
संसेवितं देवमनाथकल्पं
रूपं मनोज्ञं शरणं प्रपद्ये ||

vāmāṅkanyastakāntāṃ kucataṭavilasat mauktikoddāmahārāṃ
vāmenāliṅgya doṣṇā cibukakṛtamukhaṃ yonideśe ca śuṇḍām |
kṛtvā mattebhalīlaṃ karatalavilasatpānapātrāṅkuśādiṃ
vande svarṇābhidhānaṃ gaṇapatimamalaṃ vallabhocchiṣṭadevam ||

śvetārkamūlasañjātamūrtyāṃ pūjanatoṣitaḥ |
ucchiṣṭagaṇapo mahyaṃ mantrasiddhiṃ prayacchatu ||

navākṣarātmānamanantabhūṣaṃ
mūnīśvarairbhārgavapūrvakaiśca |
saṃsevitaṃ devamanāthakalpaṃ
rūpaṃ manojñaṃ śaraṇaṃ prapadye ||

 

Pūrvāmnāya

1. tryakṣara śakti gaṇapati
2. caturakṣara śakti gaṇeśa
3. ṣaḍakṣara vakratuṇḍa
4. ṣaḍakṣara vakratuṇḍa gaṇapati
5. ekādaśākṣara śakti gaṇeśa
6. dvādaśākṣara śakti gaṇeśa
7. pañcaviṃśākṣara viri gaṇapati
8. ṣaḍviṃśākṣara viriñci gaṇapati

Dakṣiṇāmnāya

1. ekākṣara bīja gaṇapati
2. tryakṣara śakti gaṇapati
3. caturakṣara śakti gaṇapati
4. caturakṣara heramba
5. saptākṣara subrahmaṇya gaṇapati
6. aṣṭākṣara subrahmaṇya vināyaka
7. daśākṣara kṣipraprasādana gaṇapati
8. aṣṭāviṃśadakṣara lakṣmīgaṇeśa
9. ūnatriṃśadakṣara lakṣmī gaṇapati
10. dvāviṃśākṣara haridrā gaṇapati

Paścimāmnāya

1. ṣaḍakṣara vighnagaṇeśa
2. aṣṭākṣara vināyaka
3. aṣṭākṣara ibhavaktra
4. aṣṭākṣara ekadanta
5. aṣṭākṣara lambodara
6. dvāviṃśākṣara varadākṣa vināyaka

Uttarāmnāya

1. navākṣara ucchiṣṭa gaṇeśa
2. daśākṣara ucchiṣṭa gaṇeśa
3. ekādaśākṣara ucchiṣṭa gaṇeśa
4. dvādaśākṣara ucchiṣṭa gaṇeśa
5. ekonaviṃśatyakṣara ucchiṣṭa gaṇeśa
6. trayoviṃśatyakṣara ucchiṣṭa gaṇeśa
7. saptaviṃśatyakṣara ucchiṣṭa gaṇeśa
8. dvātriṃśadakṣara ucchiṣṭa gaṇeśa
9. saptatriṃśadakṣara ucchiṣṭa gaṇeśa

ūrdhvāmnāya

1. aṣṭāviṃśākṣara Mahāgaṇapati
2. trayastriṃśadakṣara trailokyamohana gaṇapati

 

Facebook
Twitter
LinkedIn