Mahāmr̥tyuñjaya

 

Mahamrityunjaya

 

त्र्यम्बकं यजामहे च त्रैलोक्यपितरं प्रभुम्‌ ।
त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम्‌ ॥
त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः ।
त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः ॥
त्रिदेवस्य महादेवः सुगन्धिं पुष्टिवर्धनम्‌ ।
सर्वभूतेषु सर्वत्र त्रिगुणेषु क्रतौ यथा ॥
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च ।
पुष्पे सुगन्धिवत्‌ सूरः सुगन्धिरमहेश्वरः ॥
पुष्टिश्च प्रकृतेर्यस्मात्‌ पुरुषाद्वै द्विजोत्तम ।
महदादि विशेषान्त विकल्पश्चापि सुव्रत ॥
विष्णोः पितामहस्यापि मुनीनां च महामुने ।
इन्द्रियश्चैव देवानां तस्माद्वै पुष्टिवर्धनः ॥
तं देवममृतं रुद्रं कर्मणा तपसापि वा ।
स्वाध्यायेन च योगेन ध्यायेन च प्रजापते ॥
सत्येनान्येन सूक्ष्माग्रमृत्युपाशाद्‌ भव स्वयम्‌ ।
बन्धमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥

tryambakaṁ yajāmahē ca trailōkyapitaraṁ prabhum |
trimaṇḍalasya pitaraṁ triguṇasya mahēśvaram ||
tritattvasya trivahnēśca tridhābhūtasya sarvataḥ |
tridivasya tribāhōśca tridhābhūtasya sarvataḥ ||
tridēvasya mahādēvaḥ sugandhiṁ puṣṭivardhanam |
sarvabhūtēṣu sarvatra triguṇēṣu kratau yathā ||
indriyēṣu tathānyēṣu dēvēṣu ca gaṇēṣu ca |
puṣpē sugandhivat sūraḥ sugandhiramahēśvaraḥ ||
puṣṭiśca prakr̥tēryasmāt puruṣādvai dvijōttama |
mahadādi viśēṣānta vikalpaścāpi suvrata ||
viṣṇōḥ pitāmahasyāpi munīnāṁ ca mahāmunē |
indriyaścaiva dēvānāṁ tasmādvai puṣṭivardhanaḥ ||
taṁ dēvamamr̥taṁ rudraṁ karmaṇā tapasāpi vā |
svādhyāyēna ca yōgēna dhyāyēna ca prajāpatē ||
satyēnānyēna sūkṣmāgramr̥tyupāśād bhava svayam |
bandhamōkṣakarō yasmādurvārukamiva prabhuḥ ||

 

Facebook
Twitter
LinkedIn