Mārtāṇḍa Bhairava Stotram

 

Martanda Bhairava

 

भैरवा ऊचुः
नमो मार्ताण्डनाथाय स्थाणवे परमात्मने |
भैरवाय सुभीमाय त्रिधाम्नेश नमो नमः || १ ||
मृतोद्धारणदक्षाय गर्भोद्धरणहेतवे |
तेजसां केतवे तुभ्यं हेतवे जगतामपि || २ ||
हिरण्यगर्भरूपाय धीप्रणोदाय ते नमः |
ओङ्कारव्याहृतिस्थाय महावीराय ते नमः || ३ ||
वीरेशाय नमस्तुभ्यं क्षेत्रेशाय नमो नमः |
वेदार्थाय च वेदाय वेदगर्भाय शम्भवे || ४ ||
विश्वामित्राय सूर्याय सूरये परमात्मने |
महाभैरवरूपाय भैरवानन्ददायिने || ५ ||
द्विविधध्वान्तध्वंसाय महामोहविनाशिने |
मायान्धकारनाशाय चक्षुस्तिमिरभञ्जिने || ६ ||
मन्त्राय मन्त्ररूपाय मन्त्राक्षरविचारिणे |
मन्त्रवाच्याय देवाय महामन्त्रार्थदायिने || ७ ||
यन्त्राय यन्त्ररूपाय यन्त्रस्थाय यमाय ते |
यन्त्रैर्नियन्त्रैर्नियमैर्यमिनां फलदाय च || ८ ||
अज्ञानतिमिरध्वंसकारिणे क्लेशहारिणे |
महापातकहर्त्रे च महाभयविनाशिने || ९ ||
भयदाय सुशीलाय भयानकरवाय ते |
बीभत्साय च रौद्राय भीताभयप्रदायिने || १० ||
तेजस्वितेजोरूपाय चण्डायोग्राय ते नमः |
बीजाय बीजरूपाय बीजभर्गाय ते नमः || ११ ||
क्रोधभर्गाय देवाय लोभभर्गाय ते नमः |
महाभर्गाय वै तुभ्यं ज्ञानभर्गाय ते नमः || १२ ||
घोरभर्गाय ते तुभ्यं भीतिभर्गाय ते नमः |
सुशोकाय विशोकाय ज्ञानभर्गाय ते नमः || १३ ||
तत्त्वभर्गाय देवाय मनोभर्गाय वै नमः |
दारिद्र्यदुःखभर्गय कामभर्गाय ते नमः || १४ ||
हिंसाभर्गाय तामिस्रभर्गाय जगदात्मने |
अतिदुर्वासनाभर्ग नमस्ते भैरवात्मने || १५ ||
ध्यायन्ते यं भर्ग इति भर्गभर्गाय ते नमः |
रोगभर्गाय देवाय पापभर्गाय ते नमः || १६ ||
महापातकभर्गाय ह्युपपातकभर्गिणे |
महानिरयभर्गाय नृत्तभर्गाय ते नमः || १७ ||
क्लेशभर्गाय देवाय भौतिकघ्नाय ते नमः |
मृत्युभर्गाय देवाय दुर्गभर्गाय ते नमः || १८ ||
ध्यानाद्ध्यायन्ति यद्भर्गं यमिनः संयतेन्द्रियाः |
नाथाय भर्गनाथाय भर्गाय सततं नमः || १९ ||
वीरवीरेश देवेश नमस्तेऽस्तु त्रिधामक |
महामार्ताण्ड वरद सर्वाभयवरप्रद || २० ||
नमो वीराधिवीरेश सूर्यचन्द्रातिधामक |
अग्निधामातिधाम्ने च महामार्ताण्ड ते नमः || २१ ||
वीरातिवीर वीरेश घोरघोरार्तिघोरक |
महामार्ताण्डदेवेश भूयो भूयो नमो नमः || २२ ||

 

bhairavā ūcuḥ
namo mārtāṇḍanāthāya sthāṇave paramātmane |
bhairavāya subhīmāya tridhāmneśa namo namaḥ || 1 ||
mṛtoddhāraṇadakṣāya garbhoddharaṇahetave |
tejasāṃ ketave tubhyaṃ hetave jagatāmapi || 2 ||
hiraṇyagarbharūpāya dhīpraṇodāya te namaḥ |
oṅkāravyāhṛtisthāya mahāvīrāya te namaḥ || 3 ||
vīreśāya namastubhyaṃ kṣetreśāya namo namaḥ |
vedārthāya ca vedāya vedagarbhāya śambhave || 4 ||
viśvāmitrāya sūryāya sūraye paramātmane |
mahābhairavarūpāya bhairavānandadāyine || 5 ||
dvividhadhvāntadhvaṃsāya mahāmohavināśine |
māyāndhakāranāśāya cakṣustimirabhañjine || 6 ||
mantrāya mantrarūpāya mantrākṣaravicāriṇe |
mantravācyāya devāya mahāmantrārthadāyine || 7 ||
yantrāya yantrarūpāya yantrasthāya yamāya te |
yantrairniyantrairniyamairyamināṃ phaladāya ca || 8 ||
ajñānatimiradhvaṃsakāriṇe kleśahāriṇe |
mahāpātakahartre ca mahābhayavināśine || 9 ||
bhayadāya suśīlāya bhayānakaravāya te |
bībhatsāya ca raudrāya bhītābhayapradāyine || 10 ||
tejasvitejorūpāya caṇḍāyogrāya te namaḥ |
bījāya bījarūpāya bījabhargāya te namaḥ || 11 ||
krodhabhargāya devāya lobhabhargāya te namaḥ |
mahābhargāya vai tubhyaṃ jñānabhargāya te namaḥ || 12 ||
ghorabhargāya te tubhyaṃ bhītibhargāya te namaḥ |
suśokāya viśokāya jñānabhargāya te namaḥ || 13 ||
tattvabhargāya devāya manobhargāya vai namaḥ |
dāridryaduḥkhabhargaya kāmabhargāya te namaḥ || 14 ||
hiṃsābhargāya tāmisrabhargāya jagadātmane |
atidurvāsanābharga namaste bhairavātmane || 15 ||
dhyāyante yaṃ bharga iti bhargabhargāya te namaḥ |
rogabhargāya devāya pāpabhargāya te namaḥ || 16 ||
mahāpātakabhargāya hyupapātakabhargiṇe |
mahānirayabhargāya nṛttabhargāya te namaḥ || 17 ||
kleśabhargāya devāya bhautikaghnāya te namaḥ |
mṛtyubhargāya devāya durgabhargāya te namaḥ || 18 ||
dhyānāddhyāyanti yadbhargaṃ yaminaḥ saṃyatendriyāḥ |
nāthāya bharganāthāya bhargāya satataṃ namaḥ || 19 ||
vīravīreśa deveśa namaste.astu tridhāmaka |
mahāmārtāṇḍa varada sarvābhayavaraprada || 20 ||
namo vīrādhivīreśa sūryacandrātidhāmaka |
agnidhāmātidhāmne ca mahāmārtāṇḍa te namaḥ || 21 ||
vīrātivīra vīreśa ghoraghorārtighoraka |
mahāmārtāṇḍadeveśa bhūyo bhūyo namo namaḥ || 22 ||

 

Facebook
Twitter
LinkedIn