Panchāmarī Yoga

 

Kṛṣṇānanda āgamavāgīśa describes a prayoga, supposedly from Rudrayāmala, called the Pañcāmarī Yoga, which involves the use of five herbs referred to as five ‘amara vastu’ or five ingredients conferring immortality. Consumption of this mixture is said to grant one external purity, as well as correction of various impurities within the body. The deities represented by these five herbs are: Gaṇapati, Sarasvatī, Shiva, Yoginī and Viṣṇu. The mixture is termed as the ‘Elixir of Immortality’.

The five ingredients are:

1. Dūrvā – Cynodon dactylon
2. Vijayā- Cannabis sativa
3. Bilvapatra – Aegle marmelos
4. Nirguṇḍī or Sindhuvāra – Vitex negundo
5. Kṛṣna Tulasī – Ocimum tenuiflorum

Each of these are taken in equal parts, with the exception of Cannabis, which is used in double compared to the other herbs. Chūrṇa is made first individually from each of them while reciting the below mantras:

Dūrvā

OM tvaṃ dūrve.amarapūjye tvamamṛtasamudbhave |
amaraṃ mām sadā bhadre kuruṣva nṛharipriye ||

Vijayā

OM saṃvide brahmasaṃbhūte brahmaputri sadā.anaghe |
bhairavāṇāṃ ca tṛptyarthe pavitrā bhava sarvadā ||

Bilva

OM kāvyasiddhikarī devī bilvapatranivāsini |
amaratvaṃ sadā dehi śivatulyaṃ kuruṣva mām ||

Sindhuvāra

OM nirguṇḍi paramānande yogānāmadhidevate |
rakṣa māmamre devi bhāvasiddhiprade namaḥ ||

Kṛṣṇa Tulasī

OM viṣṇoḥ priye mahāmāye mahākālanivāriṇi |
māṃ sadā rakṣa tulasi māmekamamaraṃ kuru ||

All these are mixed together reciting the below mantra of Amṛteśvarī or Sudhādevī:

OM amṛte amṛtodbhave amṛtavarṣiṇi amṛtamākarṣayākarṣaya siddhiṃ dehi svāhā |

Then one performs namaskāra displaying Dhenu, Yoni and Matsya mudrās. One next energizes the mixture reciting Gurupādukā seven times followed by the iṣṭa mantra or the mantra that is currently under puraścaraṇa. The elixir is consumed reciting the below mantra:

OM aiṃ vada vada vāgvādini mama jihvāgre sthirībhava sthīrībhava sarvasattvavaśaṅkari śatrukaṇṭhatriśūlini svāhā |

 

Facebook
Twitter
LinkedIn