Rudrādhyāyasāra Stotram

 

Panchamukha Rudra

 

विष्ण्वादय ऊचुः
नमो रुद्राय शान्ताय ब्रह्मणे परमात्मने |
कपर्दिने महेशाय ज्योत्स्नाय महते नमः ||
त्वं हि विश्वसृपां स्रष्टा धाता त्वं प्रपितामहः |
त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ||
नमस्ते नीलकण्ठाय वेधसे परमात्मने |
विश्वाय विश्वबीजाय जगदानन्दहेतवे ||
ॐकारस्त्वं वषाट्कारस्सर्वारम्भप्रवर्तकः |
हन्तकारस्स्वधाकारो हव्यकव्यान्नभुक् सदा ||
नमस्ते भगवन् रुद्र भास्करामिततेजसे |
नमो भवाय देवाय रसायाम्बुमयाय च ||
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः |
रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ||
ईशाय वायवे तुभ्यं संस्पर्शाय नमो नमः |
महादेवाय सोमाय प्रवृत्ताय नमोऽस्तु ते ||
पशूनां पतये तुभ्यं यजमानाय वेधसे |
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ||
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने |
नमस्ते कालकालाय नमस्ते रुद्रमन्यवे ||
नमः शिवाय भीमाय शङ्कराय शिवाय ते |
उग्रोऽसि सर्वभूतानां नियन्ता यच्छिवोऽसि नः ||
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने |
अम्बिकापतये तुभ्यमुमायाः पतये नमः ||
शर्वाय सर्वरूपाय पुरुषाय परात्मने |
सदसद्व्यक्तिहीनाय महतः कारणाय ते ||
जाताय बहुधा लोके प्रभूताय नमो नमः |
नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ||
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः |
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ||
ताराय च सुताराय तरुणाय सुतेजसे |
हरिकेशाय देवाय महेशाय नमो नमः ||
देवाय शम्भवे तुभ्यं विभवे परमात्मने |
परमाय नमस्तुभ्यं कालकण्ठाय ते नमः ||
हिरण्याय परेशाय हिरण्यवपुषे नमः |
भीमाय भीमरूपाय भीमकर्मरताय च ||
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च |
नमो ह्रस्वाय दीर्घाय वामनाय नमोऽस्तु ते ||
दूरेवधाय ते देवाग्रेवधाय नमो नमः |
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ||
नानायुधधरायैव दैत्यदानवनाशिने |
सद्याय सद्यरूपाय सद्योजाताय वै नमः ||
वामाय वामरूपाय वामनेत्राय ते नमः |
अघोराय परेशाय विकटाय नमो नमः ||
तत्पुरुषाय नाथाय पुराणपुरुषाय च |
पुरुषार्थप्रदानाय व्रतिने परमेष्णिने ||
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः |
ब्रह्मणे ब्रह्मरूपाय नमः साक्षात्परात्मने ||
उग्रोऽसि सर्वदुष्टानां नियन्तासि शिवोऽसि नः |
कालकूटाशिने तुभ्यं देवाद्यवनकारिणे ||
वीराय वीरभद्राय रक्षद्वीराय शूलिने |
महादेवाय महते पशूनां पतये नमः ||
वीरात्मने सुविद्याय श्रीकण्ठाय पिनाकिने |
नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे ||
पराय परमेशाय परात्परतराय च |
परात्पराय विभवे नमस्ते विश्वमूर्तये ||
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे |
भैरवाय शरण्याय त्र्यम्बकाय विहारिणे ||
मृत्युञ्जयाय शोकाय त्रिगुणाय गुणात्मने |
चन्द्रसूर्याग्निनेत्राय सर्वकारणहेतवे ||
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा |
ब्रह्मविष्ण्विन्द्रचन्द्रादिप्रमुखाः सकलास्सुराः ||
मुनयश्चापरे त्वत्तसंप्रसूता महेश्वर |
यतो बिभर्षि सकलं विभ्यज्य तनुमष्टधा ||
अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः |
त्वद्भयाद्वाति वातोऽयं दहत्यग्निर्भयात्तव |
सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ||
दयासिन्धो महेशान प्रसीद परमेश्वर |
रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ||
रक्षितास्सततं नाथ त्वयैव करुणानिधे |
नानापद्भ्यो वयं शम्भो तवैवाद्य प्रपाहि नः ||

 

|| इति शैवे महापुराणे रुद्रसंहितायां सतीखण्डे रुद्राध्यायसार स्तोत्रम् ||
 

viṣṇvādaya ūcuḥ
namo rudrāya śāntāya brahmaṇe paramātmane |
kapardine maheśāya jyotsnāya mahate namaḥ ||
tvaṃ hi viśvasṛpāṃ sraṣṭā dhātā tvaṃ prapitāmahaḥ |
triguṇātmā nirguṇaśca prakṛteḥ puruṣātparaḥ ||
namaste nīlakaṇṭhāya vedhase paramātmane |
viśvāya viśvabījāya jagadānandahetave ||
OMkārastvaṃ vaṣāṭkārassarvārambhapravartakaḥ |
hantakārassvadhākāro havyakavyānnabhuk sadā ||
namaste bhagavan rudra bhāskarāmitatejase |
namo bhavāya devāya rasāyāmbumayāya ca ||
śarvāya kṣitirūpāya sadā surabhiṇe namaḥ |
rudrāyāgnisvarūpāya mahātejasvine namaḥ ||
īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ |
mahādevāya somāya pravṛttāya namo.astu te ||
paśūnāṃ pataye tubhyaṃ yajamānāya vedhase |
bhīmāya vyomarūpāya śabdamātrāya te namaḥ ||
ugrāya sūryarūpāya namaste karmayogine |
namaste kālakālāya namaste rudramanyave ||
namaḥ śivāya bhīmāya śaṅkarāya śivāya te |
ugro.asi sarvabhūtānāṃ niyantā yacchivo.asi naḥ ||
mayaskarāya viśvāya brahmaṇe hyārtināśine |
ambikāpataye tubhyamumāyāḥ pataye namaḥ ||
śarvāya sarvarūpāya puruṣāya parātmane |
sadasadvyaktihīnāya mahataḥ kāraṇāya te ||
jātāya bahudhā loke prabhūtāya namo namaḥ |
nīlāya nīlarudrāya kadrudrāya pracetase ||
mīḍhuṣṭamāya devāya śipiviṣṭāya te namaḥ |
mahīyase namastubhyaṃ hantre devāriṇāṃ sadā ||
tārāya ca sutārāya taruṇāya sutejase |
harikeśāya devāya maheśāya namo namaḥ ||
devāya śambhave tubhyaṃ vibhave paramātmane |
paramāya namastubhyaṃ kālakaṇṭhāya te namaḥ ||
hiraṇyāya pareśāya hiraṇyavapuṣe namaḥ |
bhīmāya bhīmarūpāya bhīmakarmaratāya ca ||
bhasmadigdhaśarīrāya rudrākṣābharaṇāya ca |
namo hrasvāya dīrghāya vāmanāya namo.astu te ||
dūrevadhāya te devāgrevadhāya namo namaḥ |
dhanvine śūline tubhyaṃ gadine haline namaḥ ||
nānāyudhadharāyaiva daityadānavanāśine |
sadyāya sadyarūpāya sadyojātāya vai namaḥ ||
vāmāya vāmarūpāya vāmanetrāya te namaḥ |
aghorāya pareśāya vikaṭāya namo namaḥ ||
tatpuruṣāya nāthāya purāṇapuruṣāya ca |
puruṣārthapradānāya vratine parameṣṇine ||
īśānāya namastubhyamīśvarāya namo namaḥ |
brahmaṇe brahmarūpāya namaḥ sākṣātparātmane ||
ugro.asi sarvaduṣṭānāṃ niyantāsi śivo.asi naḥ |
kālakūṭāśine tubhyaṃ devādyavanakāriṇe ||
vīrāya vīrabhadrāya rakṣadvīrāya śūline |
mahādevāya mahate paśūnāṃ pataye namaḥ ||
vīrātmane suvidyāya śrīkaṇṭhāya pinākine |
namo.anantāya sūkṣmāya namaste mṛtyumanyave ||
parāya parameśāya parātparatarāya ca |
parātparāya vibhave namaste viśvamūrtaye ||
namo viṣṇukalatrāya viṣṇukṣetrāya bhānave |
bhairavāya śaraṇyāya tryambakāya vihāriṇe ||
mṛtyuñjayāya śokāya triguṇāya guṇātmane |
candrasūryāgninetrāya sarvakāraṇahetave ||
bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā |
brahmaviṣṇvindracandrādipramukhāḥ sakalāssurāḥ ||
munayaścāpare tvattasaṃprasūtā maheśvara |
yato bibharṣi sakalaṃ vibhyajya tanumaṣṭadhā ||
aṣṭamūrtiritīśaśca tvamādyaḥ karuṇāmayaḥ |
tvadbhayādvāti vāto.ayaṃ dahatyagnirbhayāttava |
sūryastapati te bhītyā mṛtyurdhāvati sarvataḥ ||
dayāsindho maheśāna prasīda parameśvara |
rakṣa rakṣa sadaivāsmān yasmānnaṣṭān vicetasaḥ ||
rakṣitāssatataṃ nātha tvayaiva karuṇānidhe |
nānāpadbhyo vayaṃ śambho tavaivādya prapāhi naḥ ||

 

||iti śaive mahāpurāṇe rudrasaṃhitāyāṃ satīkhaṇḍe rudrādhyāyasāra stotram||

Facebook
Twitter
LinkedIn