Sharabha Sāḷuvēśa

 

Sharabha Saluva

 

The Great Lord Mahābhairava, for the purpose of lokahita, appears in three forms:

ākāśabhairavaṁ pūrvaṁ dvitīyaṁ cāśugāruḍam |
śarabhaṁ tu tr̥tīyaṁ syādrūpatrayamihōcyatē ||

1. Akāśabhairava
2. Aśutārkṣya
3. Sharabhēśvara

Sharabhēśvara is described as the fiercest of these in Mayūkhamālinī Tantra, in the phalaśruti of Shārabha mūrtipañjara stotra. Lord Sharabhēśvara is described as assuming nine different forms, three of which are primary:

1. Sharabha
2. Sāḷuvēśa
3. Pakṣirāja

Remembering these five forms of Mahābhairava frees one from ādhi, vyādhi, śatru and mr̥tyu bhaya. For protection, śānti and puṣṭi karmas, the form of Sāḷuvēśa is especially suitable. The Sāḷuvēśānuṣṭup mantra can be used by those devoted to Sāḷuvēśa, to earn his grace, first invoking my Gurumaṇḍala and then receiving the mantra with sincerity and devotion.

आज्ञासिद्धिस्वातन्त्र्यादिप्रपूर्ण श्रीचिन्मुद्रानन्दनाथ मरकत श्रीपादुकां पूजयामि नमः ||

साळुवेश जगन्नाथ सर्वभूतहिते रत ।
पाहि मां तरसा चौरान्‌ दुष्टान्नाशय नाशय ॥

[ऋष्यादयो आकाशभैरवः, अनुष्टुप्‌, श्रीसाळुवेशः]

ājñāsiddhisvātantryādiprapūrṇa śrīcinmudrānandanātha marakata śrīpādukāṁ pūjayāmi namaḥ ||

sāḷuvēśa jagannātha sarvabhūtahitē rata |
pāhi māṁ tarasā caurān duṣṭānnāśaya nāśaya ||

[r̥ṣyādayō ākāśabhairavaḥ, anuṣṭup, śrīsāḷuvēśaḥ]

namaḥ kālakālāya rudrāya tubhyaṁ |
namaḥ pakṣirājāya dēvēśvarāya ||

 

Facebook
Twitter
LinkedIn