Shatarudrīya

 

Madhyarjuna Mahalinga

 

The Kaumārikā khaṇḍa of Skānda Purāṇa lists the names of various śivaliṅgas worshiped by celestials, seers, etc., and the names with which they worship these liṅgas. Hundred different liṅgas (ninety-six to be precise) are listed and this list is described as śatarudrīya:

yasya rudrasya māhātmyaṃ śatarudrīyamuttamam ||

The Māhātmya of Rudra (described as the worship of various liṅgas) is śatarudrīya, also encapsulated in the Veda.

These hundred liṅgas, their worshipers and the hundred names of worship constitutes the śatarudrīya and reciting this, according to the phalaśruti in the same Purāṇa, is said to free one from all sins.

1. brahmā – hāṭakaliṅga – jagatpradhānāya namaḥ
2. sanakādayaḥ – dūrvāṅkuramaya kṛṣṇaliṅga – arjitāya namaḥ
3. nārada – jagadbījaliṅga
4. indra – vajraliṅga – viśvātmane namaḥ
5. sūrya – tāmraliṅga – viśvasṛje namaḥ
6. candra – mauktikaliṅga – jagatpataye namaḥ
7. agni – indranīlaliṅga – viśveśvarāya namaḥ
8. bra^ihaspati – puṣparāgaliṅga – viśvayonaye namaḥ
9. śukra – padmarāgaliṅga – viśvakarmaṇe namaḥ
10. kubera – svarṇaliṅga – īśvarāya namaḥ
11. viśvedevā – raupyaliṅga – jagatāṃ pataye namaḥ
12. vāyu – rītijaliṅga – śambhave namaḥ
13. vasavaḥ – kāśajaliṅga – svayambhuve namaḥ
14. mātaraḥ – trilohaliṅga – bhūteśāya namaḥ
15. rākṣasāḥ – lohaliṅga – bhūtabhavyabhavodbhavāya namaḥ
16. guhyakāḥ – sīsajaliṅga – yogāya namaḥ
17. jaigīṣavya – brahmarandhraliṅga – yogeśvarāya namaḥ
18. nimi – nayanaliṅga – śarvāya namaḥ
19. dhanvantari – gomayaliṅga – sarvalokeśvareśvarāya namaḥ
20. gandharvāḥ – dārujaliṅga – sarvaśreṣṭhāya namaḥ
21. rāmacandra – vaidūryaliṅga – jagajjyeṣṭhāya namaḥ
22. bāṇa – marakataliṅga – vasiṣṭāya namaḥ
23. nāgāḥ – vidrumaliṅga – lokatrayaṅkarāya namaḥ
24. sarasvatī – tāraliṅga – lokatrayāśritāya namaḥ
25. śanaiścara – saṅgamāvartaliṅga – jagannāthāya namaḥ
26. rāvaṇa – mahīsāgarasaṅgame śanideśe madhyarātrau jātījaliṅga – sudurjayāya namaḥ
27. siddhāḥ – mānasaliṅga – kāmamṛtyujarātigāya namaḥ
28. bali – uṃchajaliṅga – jñānātmane namaḥ
29. marīcipāḥ – puṣpajaliṅga – jñānagamyāya namaḥ
30. śakṛtāḥ – śakṛtaliṅga – jñānajñeyāya namaḥ
31. phenapāḥ – phenajaliṅga – sudurvidāya namaḥ
32. kapila – vālukāliṅga – varadāya namaḥ
33. sārasvata – vāciliṅga – vāgīśvarāya namaḥ
34. śivagaṇāḥ – mūrtimayaliṅga – rudrāya namaḥ
35. devāḥ – jāmbūnadaliṅga – śitikaṇṭhāya namaḥ
36. budha – śaṅkhaliṅga – kaniṣṭhāya namaḥ
37. aśvinau – mṛṇmayaliṅga – suvedhase namaḥ
38. vināyaka – piṣṭaliṅga – kapardine namaḥ
39. kuja – navanītaliṅga – karālakāya liṅga
40. garuḍa – odanaliṅga – haryakṣāya namaḥ
41. manmatha – gauḍaliṅga – ratidāya namaḥ
42. śacī – lavaṇaliṅga – babhrukeśāya namaḥ
43. viśvakarmā – prāsādaliṅga – yāmyāya namaḥ
44. vibhīṣaṇa – pāṃsuliṅga – suhṛttāya namaḥ
45. sagara – vaṃśāṅkuraliṅga – saṅgatāya namaḥ
46. rāhu – rāmaṭhaliṅga – gamyāya namaḥ
47. lakṣmīḥ – lepyaliṅga – harinetrāya namaḥ
48. yoginaḥ – sarvabhūtasthaliṅga – sthāṇave namaḥ
49. manuṣyāḥ – nānāvidhaliṅga – puruṣāya namaḥ
50. nakṣatrāṇi – tejomayaliṅga – bhagāya namaḥ
51. kinnarāḥ – dhātuliṅga – sudīptāya namaḥ
52. brahmarākṣasāḥ – asthiliṅga – devadevāya namaḥ
53. vāraṇāḥ – dantaliṅga – raṃhasāya namaḥ
54. sādhyāḥ – saptalokamayaliṅga – bahurūpāya namaḥ
55. ṛtavaḥ – dūrvāṅkuraliṅga – sarvāya namaḥ
56. rambhādayaḥ – kauṅkumaliṅga – śambhupriyāya namaḥ
57. ūrvaśī – sindūraliṅga – priyavāsanāya namaḥ
58. brahmacārī – guruliṅga – uṣṇīṣiṇe namaḥ
59. yoginī – alaktakaliṅga – subabhrukāya namaḥ
60. siddhayoginī – śrīkhaṇḍaliṅga – sahasrākṣāya namaḥ
61. ḍākinī – māṃsaliṅga – mīḍhuṣe namaḥ
62. manu – annajaliṅga – giriśāya namaḥ
63. agastya – vrīhijaliṅga – suśāntāya namaḥ
64. devala – yavajaliṅga – pataye namaḥ
65. vālmīki – valmīkaliṅga – ciravāsāya namaḥ
66. pratardana – bāṇaliṅga – hiraṇyabhujāya namaḥ
67. daityāḥ – rājikaliṅga – ugrāya namaḥ
68. dānavāḥ – niṣpāpajaliṅga – dikpataye namaḥ
69. meghāḥ – nīramayaliṅga – parjanyapataye namaḥ
70. yakṣāḥ – rājamāṣamayaliṅga – bhūtapataye namaḥ
71. pitaraḥ – tilānnajaliṅga – vṛṣapataye namaḥ
72. gautama – gorajaliṅga – gopataye namaḥ
73. vānaprasthāḥ – phalaliṅga – vṛkṣāvṛtāya namaḥ
74. skanda – pāṣāṇaliṅga – senāpataye namaḥ
75. aśvatara – dhānyaliṅga – madhyamāya namaḥ
76. yajvā – puroḍāśamayaliṅga – sruvahastāya namaḥ
77. yama – kālāyasaliṅga – dhanvine namaḥ
78. jāmadagnyaḥ – yavāṅkuraliṅga – bhargadaityāya namaḥ
78. purūravāḥ – annamayaliṅga – bahurūpāya namaḥ
79. māndhātā – śarkarāliṅga – bāhuyugāya namaḥ
80. gāvaḥ – payomayaliṅga – netrasahasrakāya namaḥ
81. sādhyāḥ – bhartṛliṅga – viśvapataye namaḥ
82. naranārāyaṇau – mauñjaliṅga – sahasraśirase namaḥ
83. pṛthu – tārkṣyaliṅga – sahasracaraṇāya namaḥ
84. pakṣiṇaḥ – vyomaliṅga – sarvātmakaya namaḥ
85. pṛthivī – meruliṅga – dvitanave namaḥ
86. paśupati – bhasmaliṅga – maheśvarāya namaḥ
87. ṛṣayaḥ – jñānaliṅga – cirasthānāya namaḥ
88. brāhmaṇāḥ – brahmaliṅga – jyeṣṭhāya namaḥ
89. śeṣa – gorocanaliṅga – paśupataye namaḥ
90. vāsuki – viṣaliṅga – śaṅkarāya namaḥ
91. takṣaka – kālakūṭaliṅga – bahurūpāya namaḥ
92. karkoṭa – hālāhalaliṅga – ekākṣāya namaḥ
93. śṛṅgī – viṣamayaliṅga – dhūrjaṭaye namaḥ
94. putra – pitṛliṅga – viśvarūpāya namaḥ
95. ambikā – pāradaliṅga – tryambakāya namaḥ
96. matsyādayaḥ – śāstraliṅga – vṛṣaketanāya namaḥ

 

Facebook
Twitter
LinkedIn