Subrahmaṇya Kavacham

 

Shadanana

 

ॐ अस्य श्रीसुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य बोधायनो भगवान् ऋषिः अनुष्टुप् छन्दः श्रीसुब्रह्मण्यो देवता सां बीजं मं शक्तिः यं कीलकं सर्वाभीष्टसिद्ध्यर्थे आत्मसंरक्षणार्थे सर्वव्याधिनिवारणार्थे समस्तपापक्षयार्थे जपे विनियोगः ||

[ॐ त्रिपुरभावाय -ॐ दीप्ताय -ॐ शरवणभवाय -ॐ शैलभवाय -ॐ भवहरशिखाय -शिवहरभवाय]

ध्यानम्
द्विषड्भुजं षण्मुखमम्बिकासुतं
कुमारमादित्यसहस्रतेजसम् |
वन्दे मयूरसनमग्निसम्भवं
सेनान्यमत्यद्भुतमिष्टसिद्धये ||

[सुब्रह्मण्य द्वाविंशाक्षरीं प्रजपेत्]

सुब्रह्मण्योऽग्रतः पातु सेनानी पातु पृष्ठतः |
गुहो मां दक्षिणे पातु वचद्भूः पातु वामतः ||
शिरः पातु महासेनो स्कन्दो रक्षेल्ललाटकम् |
नेत्रयोः द्वादशाक्षश्च श्रोत्रं मे पातु विश्वभूः ||
मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः |
ओष्ठं वल्लीयुतः पातु जिह्वां पातु षडक्षरः ||
देवसेनापतिः पातु चिबुकं बहुलासुतः |
खण्डं तारकजित् पातु बाहू द्वादशबाहुमान् ||
हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः |
हृदयं ब्रह्मभूः पातु कुक्षिं पात्वम्बिकासुतः ||
ऊरू पातु गजारूढो जानू द्वौ जाह्नवीसुतः |
जङ्घे विशाखो मे पातु पादयोः शिखिवाहनः |
सर्वाण्यङ्गानि देवेशो सप्तधातूंश्च षण्मुखः ||
सन्ध्याकाले निशीथिन्यां सङ्कटे दुस्तरे जले |
दुर्गमे च महारण्ये राजद्वारे सुदारुणे ||
मूले चरणमध्ये च सर्वदुष्टमृगादिषु |
चोरादिसप्तभेधे च ज्वरादि व्याधिपीडने ||
दुष्टग्रहोपशमने दुर्निमित्तादि भीषणे |
अस्त्रशस्त्रनिपाते च पातु मामिष्टसिद्धिदः ||

सुब्रह्मण्यस्य कवचं इष्टसिद्धिफलं लभेत् |
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ||
धर्मार्थी लभते धर्ममर्थार्थी धनमाप्नुयात् |
कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ||
यत्र यत्र जपेन्नित्यं तत्र सन्निहितो गुहः |
पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् |
सर्वाभीष्टप्रदं तस्य महापातकनाशनम् ||
सुब्रह्मण्यप्रसादेन अपमृत्युर्विनश्यति |
आयुरारोग्यमैश्वर्यं पुत्रपौत्रविवर्धनम् |
इह लोके सुखी भोगी देहान्ते मोक्षमाप्नुयात् ||

|| इति कुमारतन्त्रे कौशिकप्रश्ने महासंहितायां सुब्रह्मण्यस्य कवचस्तोत्रम् ||
 

OM asya śrīsubrahmaṇya kavacastotra mahāmantrasya bodhāyano bhagavān ṛṣiḥ anuṣṭup chandaḥ śrīsubrahmaṇyo devatā sāṃ bījaṃ maṃ śaktiḥ yaṃ kīlakaṃ sarvābhīṣṭasiddhyarthe ātmasaṃrakṣaṇārthe sarvavyādhinivāraṇārthe samastapāpakṣayārthe jape viniyogaḥ ||

[OM tripurabhāvāya -OM dīptāya -OM śaravaṇabhavāya -OM śailabhavāya -OM bhavaharaśikhāya -śivaharabhavāya]

dhyānam
dviṣaḍbhujaṃ ṣaṇmukhamambikāsutaṃ
kumāramādityasahasratejasam |
vande mayūrasanamagnisambhavaṃ
senānyamatyadbhutamiṣṭasiddhaye ||

[subrahmaṇya dvāviṃśākṣarīṃ prajapet]

subrahmaṇyo.agrataḥ pātu senānī pātu pṛṣṭhataḥ |
guho māṃ dakṣiṇe pātu vacadbhūḥ pātu vāmataḥ ||
śiraḥ pātu mahāseno skando rakṣellalāṭakam |
netrayoḥ dvādaśākṣaśca śrotraṃ me pātu viśvabhūḥ ||
mukhaṃ me ṣaṇmukhaḥ pātu nāsikāṃ śaṅkarātmajaḥ |
oṣṭhaṃ vallīyutaḥ pātu jihvāṃ pātu ṣaḍakṣaraḥ ||
devasenāpatiḥ pātu cibukaṃ bahulāsutaḥ |
khaṇḍaṃ tārakajit pātu bāhū dvādaśabāhumān ||
hastau śaktidharaḥ pātu vakṣaḥ pātu śarodbhavaḥ |
hṛdayaṃ brahmabhūḥ pātu kukṣiṃ pātvambikāsutaḥ ||
ūrū pātu gajārūḍho jānū dvau jāhnavīsutaḥ |
jaṅghe viśākho me pātu pādayoḥ śikhivāhanaḥ |
sarvāṇyaṅgāni deveśo saptadhātūṃśca ṣaṇmukhaḥ ||
sandhyākāle niśīthinyāṃ saṅkaṭe dustare jale |
durgame ca mahāraṇye rājadvāre sudāruṇe ||
mūle caraṇamadhye ca sarvaduṣṭamṛgādiṣu |
corādisaptabhedhe ca jvarādi vyādhipīḍane ||
duṣṭagrahopaśamane durnimittādi bhīṣaṇe |
astraśastranipāte ca pātu māmiṣṭasiddhidaḥ ||

subrahmaṇyasya kavacaṃ iṣṭasiddhiphalaṃ labhet |
tasya tāpatrayaṃ nāsti satyaṃ satyaṃ vadāmyaham ||
dharmārthī labhate dharmamarthārthī dhanamāpnuyāt |
kāmārthī labhate kāmaṃ mokṣārthī mokṣamāpnuyāt ||
yatra yatra japennityaṃ tatra sannihito guhaḥ |
pūjāpratiṣṭhākāle ca japakāle paṭhedidam |
sarvābhīṣṭapradaṃ tasya mahāpātakanāśanam ||
subrahmaṇyaprasādena apamṛtyurvinaśyati |
āyurārogyamaiśvaryaṃ putrapautravivardhanam |
iha loke sukhī bhogī dehānte mokṣamāpnuyāt ||

|| iti kumāratantre kauśikapraśne mahāsaṃhitāyāṃ subrahmaṇyasya kavacastotram ||

Facebook
Twitter
LinkedIn