Ugra Narasimha

 

Lakshmi Nrisimha

 

The Mantrarāja of Lord Nr̥simha is the abode of infinite glory and the sure way for attaining Puruṣārtha-catuṣṭaya. This mantra of thirty-two letters is said to bless the practitioner with the grace of the Great Lord immediately. Like there is sanction to worship many forms of Parāmbā within the śrīcakra and using śrīvidyā, one can use the Mantrarāja to invoke various forms of Narasimha. The raśmis of the mantra vary based on the form invoked. For example, when this mantra is employed to invoke the grace and protection of Ugranr̥rsimha mūrti who rattled even the bhīṣanākrti of śarabha, the following thirty-two forms of the Lord i.e. thirty-two Nr̥simha mūrtis are invoked:

कृष्णो रुद्रो महाघोरो भीमो भीषण उज्ज्वलः |
करालो विकरालश्च दैत्यान्तो मधुसूदनः ||
रक्ताक्षः पिङ्गलाक्षश्चाञ्जनो दीप्तरुचिस्तथा |
सुघोरकश्च सुहनुर्विश्वाक्षो राक्षसान्तकः ||
विशालको धूम्रकेशो हयग्रीवो घनस्वनः |
मेघवर्णः कुम्भकर्णः कृतान्तस्तीव्रतेजकः ||
अग्निवर्णो महोग्रश्च ततो विश्वविभूषणः |
विघ्नक्षमो महासेनः सिंहो द्वात्रिंशदीरिताः ||

kṛṣṇo rudro mahāghoro bhīmo bhīṣaṇa ujjvalaḥ |
karālo vikarālaśca daityānto madhusūdanaḥ ||
raktākṣaḥ piṅgalākṣaścānjano dīptarucistathā |
sughorakaśca suhanurviśvākṣo rākṣasāntakaḥ ||
viśālako dhūmrakeśo hayagrīvo ghanasvanaḥ |
meghavarṇaḥ kumbhakarṇaḥ kṛtāntastīvratejakaḥ ||
agnivarṇo mahograśca tato viśvavibhūṣaṇaḥ |
vighnakṣamo mahāsenaḥ siṃho dvātriṃśadīritāḥ ||

The above mūrtis, along with the syllables of the mūlamantra are first used for nyāsa, then arcana, during the aṅgaparikalpana of the Lord (in the bindu of the Nr̥simha yantra) and finally during the maṇḍalavidhi in the thirty-two petalled lotus of Narasimha mahāyantra.

The Lord is meditated upon as resplendent with thirty-two lotus hands:

ध्येयो महत्तमे कार्ये द्वात्रिंशद्धस्तवान्बुधैः |
नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः ||
दक्षिणे चक्रपद्मे च परशुं पाशमेव च |
हलं च मुसलं चैव अभयं चाङ्कुशं तथा ||
पट्टिशं भिन्दिपालं च खड्गमुद्गरतोमरान् |
वामभागे करैः शङ्खं खेटं पाशं च शूलकम् ||
अग्निं च वरदं शक्तिं कुण्डिकां च ततः परम् |
कार्मुकं तर्जनीमुद्रां गदां डमरुशूर्पकौ ||
द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम् |
ऊर्ध्वीकृताभ्यां बाहुभ्यां दैत्यानां च भयङ्करम् ||
नृसिंहं तं स्मरेदित्थं महामृत्युभयापहम् |
एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये ||

dhyeyo mahattame kārye dvātriṃśaddhastavānbudhaiḥ |
nṛsiṃhaḥ sarvabhūteśaḥ sarvasiddhikaraḥ paraḥ ||
dakṣiṇe cakrapadme ca paraśuṃ pāśameva ca |
halaṃ ca musalaṃ caiva abhayaṃ cāṅkuśaṃ tathā ||
paṭṭiśaṃ bhindipālaṃ ca khaḍgamudgaratomarān |
vāmabhāge karaiḥ śaṅkhaṃ kheṭaṃ pāśaṃ ca śūlakam ||
agniṃ ca varadaṃ śaktiṃ kuṇḍikāṃ ca tataḥ param |
kārmukaṃ tarjanīmudrāṃ gadāṃ ḍamaruśūrpakau ||
dvābhyāṃ karābhyāṃ ca riporjānumastakapīḍanam |
ūrdhvīkṛtābhyāṃ bāhubhyāṃ daityānāṃ ca bhayaṅkaram ||
nṛsiṃhaṃ taṃ smareditthaṃ mahāmṛtyubhayāpaham |
evaṃ dhyātvā japenmantrī sarvakāryārthasiddhaye ||

As uttarāṅga of Ugranarasimha mantra, daśāmśa japa of the following mantras is performed:

1. Sixty-eight lettered Jvālānr̥simha mantra
2. ṣaḍakṣara Nr̥kēsarī mantra
3. The fifteen lettered mantra of śarabhēśvara
4. Eighty-five lettered mantra of Aghora-Narasimha and
5. Sixty-two lettered Vajranakha mantra (which incidentally is taken from ancient, lost Nr̥simha Tantras and is listed in the Viṣṇu Bhāgavata upapurāṇa).

Finally, puṣpāñjali is offered using rakta puṣpa while uttering the sahasrākṣara mantra three, five, sixteen, or thirty-two times. (ॐ ह्रीं श्रीं क्लीं क्ष्रौं क्रोधभूत नृसिंह महापुरुष प्रधान धर्माधर्मनिगडनिर्मोचन कालपुरुष …. …. … उत्तरोत्तराय नृसिंह ज्वालात्मने स्वाहा नृसिंह कालात्मने स्वाहा ॐ क्ष्रौं क्लीं श्रीं ह्रीं ॐ )

 

Facebook
Twitter
LinkedIn