Vaidya Nārāyaṇa Kavacham

 

Dhanvantari

 

हरिरुवाच
सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् |
येन रक्षा कृता शम्भोर्नात्र कार्या विचारणा ||

ध्यानम्
प्रणम्य देवमीशानमजं नित्यमनामयं
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् |
बध्नाम्यहं प्रतीकारं नमस्कृत्य जनार्दनं
अमोघप्रतिमं श्रेष्ठं सर्वदुःखनिवारणम् ||

विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः |
हरिर्मे रक्षतु शिरः हृदयञ्च जनार्दनः ||
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः |
पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ||
प्रद्युम्नः पातु मे प्राणमनिरुद्धस्तु चर्म च |
वनमाली गळस्यान्तं श्रीवत्सो रक्षतामधः ||
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् |
दक्षिणं तु गदादेवी सर्वासुरनिवारिणी ||
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गुलम् |
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ||
पार्ष्णौ रक्षतु शङ्खश्च पद्मं मे चरणावुभौ |
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ||
वराहो रक्षतु जले विषमेषु च वामनः |
अटव्यां नरसिंहस्तु सर्वतः पातु केशवः ||
हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु |
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ||
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः |
सर्वान् शत्रून् सूदयतु मधुकैटभसूदनः ||
विष्णुः सदा चाऽकर्षयतु किल्बिषं मम विग्रहात् |
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ||
त्रिविक्रमस्तु मे देवः सर्वान् पापान् निगृह्णतु |
तथा नारायणो श्रीमान् बुद्धिं पालयतां मम ||
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् |
बडबामुखो नाशयतु कल्मषं यत् कृतं मया ||
पद्भ्यां ददातु परमं मुखं मूर्ध्नि मम प्रभुः |
दत्तात्रेयः कलयतु सपुत्रपशुबान्धवम् ||
सर्वानरीन् नाशयतु रामः परशुना मम |
रक्षोघ्नस्तु दाशरथिः पातु नित्यं महाभुजः ||
शत्रून् हलेन मे हन्याद् रामो यादवनन्दनः |
प्रलम्बकेशि-चाणूर-पूतना-कंसनाशनः ||
कृष्णस्य यो बालभावः स मे कामान् प्रयच्छतु |
अन्धकारस्तमो घोरं पुरुषं कृष्णपिङ्गलम् ||
पश्यामि भयसंत्रस्तः पाशहस्तमिवान्तकम् |
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ||
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान् हरिः |
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ||
वैष्णवं कवचं बद्ध्वा विचरामि महीतले |
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयोऽस्म्यहम् ||
समरणाद्देवदेवस्य विष्णोरमिततेजसः |
सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् ||
यो मां पश्यति चक्षुर्भ्यो यञ्च पश्यामि चक्षुषा |
सर्वेषां पापदुष्टानां विष्णुर्बध्नाति चक्षुषी ||
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः |
ते हि छिन्दन्तु पापानि मम हिंसन्तु हिंसकान् ||
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च |
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ||
नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये |
अग्निचोरनिपातेषु सर्वग्रहनिवारणे ||
विद्युत्सर्पमहोत्पाते रोगे च भयसङ्कटे |
जप्यमेतज्जपन्नित्यं शरीरे भयमागते ||
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् |
विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् |
स्वमायाकृतनिर्माणकल्पान्तगहनं महत् ||

|| इति शिवम् ||
 

hariruvāca
sarvavyādhiharaṃ vakṣye vaiṣṇavaṃ kavacaṃ śubham |
yena rakṣā kṛtā śambhornātra kāryā vicāraṇā ||

dhyānam
praṇamya devamīśānamajaṃ nityamanāmayaṃ
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam |
badhnāmyahaṃ pratīkāraṃ namaskṛtya janārdanaṃ
amoghapratimaṃ śreṣṭhaṃ sarvaduḥkhanivāraṇam ||

viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |
harirme rakṣatu śiraḥ hṛdayañca janārdanaḥ ||
mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ |
pātu netre vāsudevaḥ śrotre saṅkarṣaṇo vibhuḥ ||
pradyumnaḥ pātu me prāṇamaniruddhastu carma ca |
vanamālī gaḻasyāntaṃ śrīvatso rakṣatāmadhaḥ ||
pārśvaṃ rakṣatu me cakraṃ vāmaṃ daityanivāraṇam |
dakṣiṇaṃ tu gadādevī sarvāsuranivāriṇī ||
udaraṃ musalaṃ pātu pṛṣṭhaṃ me pātu lāṅgulam |
ūrdhvaṃ rakṣatu me śārṅgaṃ jaṅghe rakṣatu nandakaḥ ||
pārṣṇau rakṣatu śaṅkhaśca padmaṃ me caraṇāvubhau |
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍaḥ sadā ||
varāho rakṣatu jale viṣameṣu ca vāmanaḥ |
aṭavyāṃ narasiṃhastu sarvataḥ pātu keśavaḥ ||
hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu |
sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ||
śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |
sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ||
viṣṇuḥ sadā cā.akarṣayatu kilbiṣaṃ mama vigrahāt |
haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ||
trivikramastu me devaḥ sarvān pāpān nigṛhṇatu |
tathā nārāyaṇo śrīmān buddhiṃ pālayatāṃ mama ||
śeṣo me nirmalaṃ jñānaṃ karotvajñānanāśanam |
baḍabāmukho nāśayatu kalmaṣaṃ yat kṛtaṃ mayā ||
padbhyāṃ dadātu paramaṃ mukhaṃ mūrdhni mama prabhuḥ |
dattātreyaḥ kalayatu saputrapaśubāndhavam ||
sarvānarīn nāśayatu rāmaḥ paraśunā mama |
rakṣoghnastu dāśarathiḥ pātu nityaṃ mahābhujaḥ ||
śatrūn halena me hanyād rāmo yādavanandanaḥ |
pralambakeśi-cāṇūra-pūtanā-kaṃsanāśanaḥ ||
kṛṣṇasya yo bālabhāvaḥ sa me kāmān prayacchatu |
andhakārastamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ||
paśyāmi bhayasaṃtrastaḥ pāśahastamivāntakam |
tato.ahaṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ||
dhanyo.ahaṃ nirbhayo nityaṃ yasya me bhagavān hariḥ |
dhyātvā nārāyaṇaṃ devaṃ sarvopadravanāśanam ||
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale |
apradhṛṣyo.asmi bhūtānāṃ sarvadevamayo.asmyaham ||
samaraṇāddevadevasya viṣṇoramitatejasaḥ |
siddhirbhavatu me nityaṃ yathā mantramudāhṛtam ||
yo māṃ paśyati cakṣurbhyo yañca paśyāmi cakṣuṣā |
sarveṣāṃ pāpaduṣṭānāṃ viṣṇurbadhnāti cakṣuṣī ||
vāsudevasya yaccakraṃ tasya cakrasya ye tvarāḥ |
te hi chindantu pāpāni mama hiṃsantu hiṃsakān ||
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca |
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca ||
nadīsantāraṇe ghore saṃprāpte prāṇasaṃśaye |
agnicoranipāteṣu sarvagrahanivāraṇe ||
vidyutsarpamahotpāte roge ca bhayasaṅkaṭe |
japyametajjapannityaṃ śarīre bhayamāgate ||
ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān |
vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam |
svamāyākṛtanirmāṇakalpāntagahanaṃ mahat ||

|| iti śivam ||

Facebook
Twitter
LinkedIn