Durgā Gurumaṇḍala

 

It is said without knowing the Guru sampradāya, the mantra does not yield siddhi. During śarannavarātra, we worship Durgā or Caṇḍikā. And most seem to use the Gurumaṇḍala of śrīvidyā or kālikā for worship during the āvaraṇa-kramas for caṇḍikā, mūladurgā or other forms such as śūlinī and vanadurgā – but not the specific Gurumaṇḍala for Daurgakula.

The generic Gurumaṇḍala krama for Durgā is outlined below:

Divyaugha

1. paramātmānanda-bhairava
2. parānanda-bhairava
3. parameṣtyānanda-bhairava
4. kṛṣṇānanda-bhairava
5. kālānanda-bhairava
6. kalānāthānanda-bhairava

Siddhaugha

1. nāradānandanātha
2. kāśyapānandanātha
3. śambhvānandanātha
4. bhārgavānandanātha
5. kulakaulānandanātha

Mānavaugha

1. rudrācāryānandanātha
2. kṣamācaryānandanātha
3. pavanāśanānandanātha
4. kumārīśānandanātha
5. śaktidharānandanātha
6. ghanānandanātha
7. prakāśānandanātha
8. hariśarmānandanātha
9. viṣṇuśarmānandanātha
10. dattātreyānandanātha
11. priyamvadānandanātha
12. bahulāmbā
13. śākinī devyambā
14. caryānandanātha

 

Facebook
Twitter
LinkedIn