Hādi Krama of śrīkula and Kālīkula

 

Shodashi

 

kālī tārā chinnamastā bhuvanā mahiṣamardinī |
tripuṭā tvaritā durgā vidyā pratyaṅgirā tathā ||
kālīkulaṁ samākhyātaṁ śrīkulaṁ ca tataḥ param |
sundarī bhairavī bālā bagalā kamalā tathā ||
dhūmāvatī ca mātaṅgī vidyā svapnāvatī priyē |
madhumatī tu mahāvidyā śrīkulaṁ paribhāṣitam ||

Bhagavatī Kālikā is worshiped in innumerable number of forms. For the followers of Pañcāmnāya krama, she is invoked in four main forms:

1 śyāmā Kālī
2 Dakṣiṇā Kālī
3 ādyā Kālī
4 Siddhi Kālī

Mahātripurasundarī is celebrated by the āmnāyas, again in countless forms. The chief among them are Kādi and Hādi.

Of these, ādyā Kālī and Lopāmudrā are both categorized as Hādī. Each of them have their own group of nine main mantras which are imparted during the dīkṣā of Hādi Krama:

Kālīkula

1 ādyākālī
2 Tārā (tryakṣarī)
3 Chinnamastā
4 Bhuvanēśvarī
5 Mahiṣamardinī
6 Tripuṭā
7 Tvaritā
8 Durgā
9 Pratyaṅgirā

śrīkula

1 Tripurasundarī
2 Tripurabhairavī
3 Bālā (pañcākṣarī)
4 Bagalāmukhī
5 Kamalātmikā
6 Dhumāvatī
7 Mātaṅgī
8 Svapnāvatī
9 Madhumatī

 

Facebook
Twitter
LinkedIn