Mahāmahiṣamardinī

 

Mahishasuramardini

 

दाक्षायणी दनुज-शिक्षाविधौ वितत-दीक्षा मनोहर-गुणा
भिक्षाशिनो नटन वीक्षा-विनोद-मुख दक्षाध्वर-प्रहरणा ।
वीक्षां विधेहि मयि दक्षा स्वकीय-जन-पक्षा विपक्ष-विमुखी
यक्षेश-सेवित-निराक्षेप-शक्ति जय लक्ष्यावधान-कलना ॥

dākṣāyaṇī danuja-śikṣāvidhau vitata-dīkṣā manōhara-guṇā
bhikṣāśinō naṭana vīkṣā-vinōda-mukha dakṣādhvara-praharaṇā |
vīkṣāṁ vidhēhi mayi dakṣā svakīya-jana-pakṣā vipakṣa-vimukhī
yakṣēśa-sēvita-nirākṣēpa-śakti jaya lakṣyāvadhāna-kalanā ||

 

Facebook
Twitter
LinkedIn