Prāṇa Vidyā

 

श्रीदेव्युवाच

कथं प्राणस्थितो वायुर्देहः किं प्राणरूपकः ।
तत्त्वेषु सञ्चरन्‌ प्राणो ज्ञायते योगिभिः कथम्‌ ॥

भैरव उवाच

कायानगरमध्यस्थो मारुतो रक्षपालकः ।
प्रवेशे दशभिः प्रोक्तो निर्गमे द्वादशाङ्गुलः ॥
गमने तु चतुर्विंशन्नेत्रवेदास्तु धावने ।
मैथुने पञ्चषष्टिश्च शयने च शताङ्गुलम्‌ ॥
प्राणस्य तु गतिर्देवि स्वभावाद्‌ द्वादशाङ्गुला ।
भोजने वमने चैव गतिरष्टादशाङ्गुला ॥
एकाङ्गुले कृते न्यूने प्राणे निष्कामता मता ।
आनन्दस्तु द्वितीये स्यात्‌ कामशक्तिस्तृतीयके ॥
वाचासिद्धिश्चतुर्थे च दूरदृष्टिस्तु पञ्चमे ।
षष्ठे त्वाकाशगमनं चण्डवेगश्च सप्तमे ॥
अष्टमे सिद्धयश्चैव नवमे निधयो नव ।
दशमे दशमूर्तिश्च छाया नैकादशे भवेत्‌ ॥
द्वादशे हंसचारश्च गङ्गामृतरसं पिबेत्‌ ।
आनखाग्रं प्राणपूर्णे कस्य भक्ष्यं च भोजनम्‌ ॥
एवं प्राणविधिः प्रोक्तः सर्वकार्यफलप्रदः ।
ज्ञायते गुरुवाक्येन न विद्याशास्त्रकोटिभिः ॥

śrīdēvyuvāca

kathaṁ prāṇasthitō vāyurdēhaḥ kiṁ prāṇarūpakaḥ |
tattvēṣu sañcaran prāṇō jñāyatē yōgibhiḥ katham ||

bhairava uvāca

kāyānagaramadhyasthō mārutō rakṣapālakaḥ |
pravēśē daśabhiḥ prōktō nirgamē dvādaśāṅgulaḥ ||
gamanē tu caturviṁśannētravēdāstu dhāvanē |
maithunē pañcaṣaṣṭiśca śayanē ca śatāṅgulam ||
prāṇasya tu gatirdēvi svabhāvād dvādaśāṅgulā |
bhōjanē vamanē caiva gatiraṣṭādaśāṅgulā ||
ēkāṅgulē kr̥tē nyūnē prāṇē niṣkāmatā matā |
ānandastu dvitīyē syāt kāmaśaktistr̥tīyakē ||
vācāsiddhiścaturthē ca dūradr̥ṣṭistu pañcamē |
ṣaṣṭhē tvākāśagamanaṁ caṇḍavēgaśca saptamē ||
aṣṭamē siddhayaścaiva navamē nidhayō nava |
daśamē daśamūrtiśca chāyā naikādaśē bhavēt ||
dvādaśē haṁsacāraśca gaṅgāmr̥tarasaṁ pibēt |
ānakhāgraṁ prāṇapūrṇē kasya bhakṣyaṁ ca bhōjanam ||
ēvaṁ prāṇavidhiḥ prōktaḥ sarvakāryaphalapradaḥ |
jñāyatē guruvākyēna na vidyāśāstrakōṭibhiḥ ||

 

Facebook
Twitter
LinkedIn