Aṅgavidyā-krama for Daśa Mahāvidyā

 

Dasha Mahavidya

 

The Mahāvidyās are popularly ten in number:

1. Kālī
2. Tārā
3. Tripurasundarī
4. Bhuvaneśvarī
5. Chinnamastā
6. Tripurabhairavī
7. Bagalāmukhī
8. Mātaṅgī
9. Dhūmāvatī
10. Kamalātmikā

An alternate list consists of thirteen Mahāvidyās:

1. Kālī
2. Tārā
3. Tripurasundarī
4. Bhuvaneśvarī
5. Chinnamastā
6. Tripurabhairavī
7. Bagalāmukhī
8. Mātaṅgī
9. Dhūmāvatī
10. Kamalātmikā
11. Chaṇḍayogīśvarī
12. Laghuśyāmā
13. Tripuṭā

In the context of Srividya, sixteen Mahāvidyās are listed:

1. Kālī
2. Tārā
3. Tripurasundarī
4. Bhuvaneśvarī
5. Chinnamastā
6. Tripurabhairavī
7. Bagalāmukhī
8. Mātaṅgī
9. Dhūmāvatī
10. Kamalātmikā
11. Vanadurgā
12. Shūlinī
13. Ashvārūḍhā
14. Trilokyavijayā
15. Mahāvārāhī
16. Annapūrṇā

The Uttarāmnāya Krama of Mahākāla Samhitā lists fifty-one Mahāvidyās, starting with Mahālakṣmī till Mahākāmakalā.

Below is the list of Angavidyās for the main ten Mahāvidyās.

Kālikā

Sparśamaṇi Kālī, Chintāmaṇi Kālī, Siddhi Kālī, Vidyārājñī, Kāmakalā Kālī, Hamsa Kālī, Guhyakālī, Laghuśyāmā, Mahākālī, Vaṭuka, Unmatta Bhairava, Fifteen Kālī Nityās, Kullukā Pañcaka, Trailokyavijayā, Adyākālī, Shaṭ pārāyaṇa, Kṣetrapāla, Gaṇapati, Yoginī, Triśakti, Gurupādukā, Bagalāmukhī, Sharabheśvara, Shāstā, Madhumatī, Surateśī, Mañjughoṣa, Chiṭi vidyā, Bhageśī, Puṣpakuṇḍā, Parā, Pañcaṣoḍhā, Sahasrākṣarī, Dviśatākṣarī, Kālarātrī and Maṇḍala vidyā.

Tārā

Sparśatārā, Chintāmaṇi tārā, Sidhajaṭā, Ugratārā, Hamsatārā, Nirvāṇa tārā, Mahānīlasarasvatī, Nīlaśāmbhavī, Vaṭuka, Kṣetrapāla, Gaṇapati, Yoginī, Akṣobhya, Vijayā, Agni, Chaṇḍaghaṇṭā, Pañcaṣoḍhā, Manmatha, Soma, Kullukā Pañcaka, ārdrapaṭī, Shiva (aṣṭākṣarī), Aghora, Pāśupata, Sudarśana, Jayadurgā, Amoghaphaladā Yakṣī, Padmāvatī, Udbhaṭāmbā, Bauddhanātha, Pārśvanātha, Kālī, Chinnamastā, Bagalāmukhī, Tāriṇī, Mañjughoṣa, Pratyaṅgirā, Nārasiṃhī, Eight Bhairavas, Pañcakalpadrumāḥ, Raktacāmuṇḍī, Nityaklinnā, Rājavaśya mantra, Khaḍgavidyā, Dhanurvidyā, Shastravidyā, Agni and Jala stambhana mantra, Twelve Bhayahāraṇa vidyās and Gāyatrī

Chinnamastā

Guru, Mālinī, Kullukā Pañcaka, Kālī, Tārā, Nakulī, Mātaṅgī, Siddhasundarī, Trijaṭā, Ekajaṭā, Shyāmā, Vikaṭā Yakṣiṇī, Laṃpaṭā Yakṣiṇī, Bhrāmaka Yakṣa, Dīpinī, Vaṭuka, Kṣetrapāla, Gaṇapati, Yoginī, Mahākāla, Krodharāja, Maṇḍala vidyā, Mahiṣamardinī, Bhavānī, Kamalā and Aghora catuṣka

Tripurasundarī

ṣaṣṭḥījaya vidyā, Mantrapārāyaṇa, Chakrapārāyaṇa, Nāmapārāyaṇa, Sahasrākṣara catuṣka, Pañcaṣoḍhā, Parā, Kāmasundarī, Bālā, Parāprāsāda, Prāsādaparā, Nirvāṇavidyā, Kubjikā, Navāmnāya maṇḍalāni, Raśmimaṇḍala, Vidyāmaṇḍala, Mantramaṇḍala, Mantravidyāmaṇḍala, Mahāvidyāmaṇḍala, Sāmrājyamaṇḍala, Darśanamaṇḍala, Mahāvidyā pādukā, śrīmūrti pādukā, Samayaśrīpādukā, Mahāśrīpādukā, Nirvāna pādukā, Parāśrīpādukā, Vārāhī pādukā, Mātaṅgī pādukā, Raktapādukā, Shvetapādukā, Gaṇapati (prātaḥ), Vārāhī (madhyāhne), Rājamātaṅgī (sāyāhne), Kuṇḍalī (niśāyāṃ) (Mahākālamate), Bālā, Bagalā, Kālī, Kamalā, Pañcakāmāḥ, Shaiva mantrāḥ, Vaiṣṇava mantrāḥ, Daśa Mahāvidyā, Kullukā pañcaka, Dīpinī, Shāpanāśa Mantra, Prasannāñjali mantra, Aṣṭādaśa sahasra nyāsa mantrāḥ, Sundarī Yakṣiṇī, Mahāyakṣī, Pulindinī, Brahmāstra, Pañcavidyāstra, Rājarājeśvara, Vaṭuka, Anandabhairava, Navātmeśvara, Sharabheśvara, Mālinī, Mātṛkā, Hanumān and Bhairava

Bagalāmukhī

Mṛtyuñjaya, Vaṭuka, Utkīlana vidyā, Pañcāstra, Pañcabrahmāstra, Kullukā pañcaka, Aparājitā, Shyāmā, Chaṇḍeśvarī, Haridravā, Biḍālā Yakṣiṇī, Stambhana Tvaritā, Svapneśvarī, Ekajihvā, Bhairavāṣṭaka, Gaṇapati, Kṣetrapāla, Yoginī

Kamalātmikā

Mahāviṣṇu, Gaṇapati, Dhanadā, Kubera, Nidhi mantrāḥ, Bhuvaneśvarī, Vajra vidyā, Bhogavatī, Lakṣmīnārāyaṇa, Kullukā pañcaka, Astra vidyā, Annapūrṇā, Viśālākṣī, Kāmākṣī, Vanarājñī

Mātaṅgī

Nakulī, Sarasvatī, Mātaṅgī pādukā, Laghuśyāmā, Kāminī, Vīrabhadra, Mataṅga, Pramadā, Mohinī, Parā, Bhogeśa Yakṣa

Bhuvaneśvarī

Shiva, Shivā, Brahmā, Tripuṭā, Vaṭuka, Kullukā pañcaka, Pañcāyatana, Gaurī, Rañjinī, Lokapālāḥ, Vāṇī, Hayagrīva, Piṅgalī, Khaḍgarāvaṇa

Tripurabhairavī

Pulindinī, Bhairava, Ucchiṣṭa Gaṇapati, Piśāca Gaṇapati, Ucchiṣṭa Bhairava, Mātaṅgī, Nakulī, Ratnavidyā, Vāgvādinī, Mahāmadhumatī, Karṇapiśācinī, Ekavīrā, Tvaritā, Dhuṇḍirāja Gaṇapati, Aghora, Kullukā pañcaka, Durgā, Kṣetrapāla, Dakṣiṇāmūrti, Hayagrīva vidyā, Pañcapañcikā, Raśmimaṇḍala ṣaṭka

Dhūmāvatī

Vīreśa, Vaṭuka, Shiva, Pratyaṅgirā, Sharabheśvara, Pāśupata, Samhārāstra, Kukkuṭī, Markaṭikā, Māraṇī, Tvaritā, Kullukā pañcaka

 

Facebook
Twitter
LinkedIn