Aṣṭa Mātr̥kā

 

Ashta Matrika

 

रक्तां रक्तसुमाल्यलेपवसनां भूषादिभिर्भूषितां
शुद्धां स्मेरचतुर्मुखीं शुभतरग्रीवां द्विनेत्राञ्चलाम् |
देवीं दण्डकमण्डलुं स्रुवस्रुचाक्षस्रक्कराम्भोरुहां
ब्राह्मीं भक्तजनेष्टदाननिरतां वन्दे सुहंसाननाम् ||

raktāṃ raktasumālyalepavasanāṃ bhūṣādibhirbhūṣitāṃ
śuddhāṃ smeracaturmukhīṃ śubhataragrīvāṃ dvinetrāñcalām |
devīṃ daṇḍakamaṇḍaluṃ sruvasrucākṣasrakkarāmbhoruhāṃ
brāhmīṃ bhaktajaneṣṭadānaniratāṃ vande suhaṃsānanām ||

श्वेताभां श्वेतवस्त्रां कुचभरनमितां श्वेतमाल्याभिरामां
सौम्यां शूलं कपालं कनकमणिजपस्रग्वहन्तीं कराब्जैः |
वन्देऽनड्वाहरूढां स्मितविशदचतुर्वक्त्रपद्मां त्रिनेत्रां
माहेशीं स्निग्धकेशीं मणिमयवलयां मन्युयुक्तां प्रसन्नाम् ||

śvetābhāṃ śvetavastrāṃ kucabharanamitāṃ śvetamālyābhirāmāṃ
saumyāṃ śūlaṃ kapālaṃ kanakamaṇijapasragvahantīṃ karābjaiḥ |
vande.anaḍvāharūḍhāṃ smitaviśadacaturvaktrapadmāṃ trinetrāṃ
māheśīṃ snigdhakeśīṃ maṇimayavalayāṃ manyuyuktāṃ prasannām ||

पीताभां शक्तिखड्गाभयवरसुभुजां पीतमाल्यांशुकाढ्यां
देवीं बर्हाधिरूढां विकसितवदनां नागयज्ञोपवीताम् |
नाना रत्नैर्विचित्रैरनुखचित महाभूषणैर्भूषिताङ्गीं
ध्यायेत् सर्वार्थसिद्ध्यै प्रणतभयहरां दिव्यहारां कुमारीम् ||

pītābhāṃ śaktikhaḍgābhayavarasubhujāṃ pītamālyāṃśukāḍhyāṃ
devīṃ barhādhirūḍhāṃ vikasitavadanāṃ nāgayajñopavītām |
nānā ratnairvicitrairanukhacita mahābhūṣaṇairbhūṣitāṅgīṃ
dhyāyet sarvārthasiddhyai praṇatabhayaharāṃ divyahārāṃ kumārīm ||

मरकतमणिनीला नीलवासोवसाना
विधृतमणिजपस्रक्कम्बुचक्रांबुजाढ्या |
चपलगरुढरूढा सर्वतो वक्त्रपद्मा
दिशतु दिनमघघ्नी जीवनी वैष्णवी नः ||

marakatamaṇinīlā nīlavāsovasānā
vidhṛtamaṇijapasrakkambucakrāṃbujāḍhyā |
capalagaruḍharūḍhā sarvato vaktrapadmā
diśatu dinamaghaghnī jīvanī vaiṣṇavī naḥ ||

वज्रोपलसमां नीलां प्रसन्नां महिषासनाम् |
सर्वदुःखहरां घोरां पोत्रिवक्त्रांबुजां नुमः ||

vajropalasamāṃ nīlāṃ prasannāṃ mahiṣāsanām |
sarvaduḥkhaharāṃ ghorāṃ potrivaktrāṃbujāṃ numaḥ ||

अश्वाधिरूढामतिभीमगात्रीं
आरातिवर्गानतिघातयन्तीम् |
शिलाविभङ्गैर्विविधैः कुचाभिः
नमामि घोरां वरदां नृसिंहीम् ||

aśvādhirūḍhāmatibhīmagātrīṃ
ārātivargānatighātayantīm |
śilāvibhaṅgairvividhaiḥ kucābhiḥ
namāmi ghorāṃ varadāṃ nṛsiṃhīm ||

हेमाभां वरमालिकाभिरचितां हेमां प्रसन्नाननां
नानारत्नविभूषितां नवनवां नाथां हरीशादिनाम् |
मायातीतपराक्रमां मदगजस्कन्धे निबद्धासनां
वन्दे नागविनाशिनीं वनकरां वज्रायुधोद्यत्कराम् ||

hemābhāṃ varamālikābhiracitāṃ hemāṃ prasannānanāṃ
nānāratnavibhūṣitāṃ navanavāṃ nāthāṃ harīśādinām |
māyātītaparākramāṃ madagajaskandhe nibaddhāsanāṃ
vande nāgavināśinīṃ vanakarāṃ vajrāyudhodyatkarām ||

ध्यायेत् प्रेतासनस्थां शशिरविनयनामक्षवर्णात्मरूपाम् |
चामुण्डां मुण्डमालां सकलरिपुहरां श्यामलां कोमलाङ्गीम् ||

dhyāyet pretāsanasthāṃ śaśiravinayanāmakṣavarṇātmarūpām |
cāmuṇḍāṃ muṇḍamālāṃ sakalaripuharāṃ śyāmalāṃ komalāṅgīm ||

 

Facebook
Twitter
LinkedIn