Amnāya-krama of Guhyakālī

 

सङ्कर्षणी सिद्धकाली कुब्जिका सुन्दरी तथा |
श्रीमहासिद्धयोगेशी श्रीमत्सिद्धिकरालिका ||
प्रत्यङ्गिरा शेषिका च शेषमन्त्रोऽपि पार्वति |
नवाम्नायादिमन्त्राश्च विज्ञेयाः कालिकामनौ ||
नववक्त्रं महेशानि गुह्यकाल्यां महेश्वरि |
कुब्जिका द्विविधा देवि सकला निष्कला क्रमात् ||
निष्कला चन्द्रवक्त्रा स्यात् सकला षण्मुखा मता |
तथैव गुह्यकाली तु सकला निष्कला शिवे ||
एकवक्त्रा कलाहीना दशवक्त्रा कलायुता |
गुह्यकाल्याः परिज्ञानात् कादिहादिमतेश्वरः ||
महापाशुपतेशी सा महाविद्या महाकला |
संवर्तेश्वक्रमेणैव नवतत्त्वेश्वरी परा |
अद्वैतभावसंपन्ना श्रीमहागुह्यकालिका ||

saṅkarṣaṇī siddhakālī kubjikā sundarī tathā |
śrīmahāsiddhayogeśī śrīmatsiddhikarālikā ||
pratyaṅgirā śeṣikā ca śeṣamantro.api pārvati |
navāmnāyādimantrāśca vijñeyāḥ kālikāmanau ||
navavaktraṃ maheśāni guhyakālyāṃ maheśvari |
kubjikā dvividhā devi sakalā niṣkalā kramāt ||
niṣkalā candravaktrā syāt sakalā ṣaṇmukhā matā |
tathaiva guhyakālī tu sakalā niṣkalā śive ||
ekavaktrā kalāhīnā daśavaktrā kalāyutā |
guhyakālyāḥ parijñānāt kādihādimateśvaraḥ ||
mahāpāśupateśī sā mahāvidyā mahākalā |
saṃvarteśvakrameṇaiva navatattveśvarī parā |
advaitabhāvasaṃpannā śrīmahāguhyakālikā ||

The āmnāyas for Guhyakālī are nine, similar to Kālī, but there are eight special mantras which are considered to be special for Guhyakālī alone. These are referred to collectively as Guhyakālī hṛdaya. They are: Mahāsaṅkarṣiṇī (also known as Aniruddha Sarasvatī or Mahāsiddhalakṣmī), Siddhakālī (not to be confused with one of the nine forms of Kālī), Kubjikā, Tripurasundarī, Mahāsiddhayogeśvarī, Siddhikarālī (Rāmopāsitā), Pratyaṅgirā and Sheṣikā.

 

Facebook
Twitter
LinkedIn