Amōgha Vaiṣṇava Kavacha Stotram

 

Mahavishnu

 

महेश्वर उवाच
प्रणम्याजरमीशानमजं नित्यमनामयम् |
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ||
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् |
अमोघमप्रतिहतं सर्वदुष्टनिवारणम् ||

विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः |
हरिर्मे रक्षतु शिरो हृदयं च जनार्दनः ||
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः |
पातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणस्तथा ||
प्रद्युम्नः पातु मे प्राणमनिरुद्धो मुखं मम |
वनमाली गलं पातु श्रीवक्षो रक्षतात्पुरः ||
पार्श्वं तु पातु मे चक्रं वामं दैत्यविदारणम् |
दक्षिणं तु गदादेवी सर्वासुरनिवारिणी ||
उदरं मुसली पातु पृष्ठं पातु च लाङ्गली |
ऊरू रक्षतु शार्ङ्गी मे जङ्घे रक्षतु चर्मकी ||
पाणी रक्षतु शङ्खी च पादौ मे चरणावुभौ |
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडध्वजः ||
वराहो रक्षतु जले विषमेषु च वामनः |
अटव्यां नरसिंहस्तु सर्वतः पातु केशवः ||
हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु |
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ||
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः |
सर्वान् शत्रून् सूदयतु मधुकैटभसूदनः ||
विकर्षतु सदा विष्णुः किल्बिषं मम विग्रहात् |
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ||
त्रिविक्रमस्तु मे देवः सर्वान् पाशान् निकृन्ततु |
नरनारायणो देवो बुद्धिं पालयतां मम ||
शेषोऽशेषामलज्ञानः करोत्वज्ञाननाशनम् |
वडवामुखो नाशयतु कल्मषं यन्मया कृतम् ||
विद्यां ददातु परमामश्वमूर्धा मम प्रभुः |
दत्तात्रेयः पालयतु सपुत्रपशुबान्धवम् ||
सर्वान् रोगान् नाशयतु रामः परशुणा मम |
रक्षोघ्नो मे दाशरथिः पातु नित्यं महाभुजः ||
रिपून्हलेन मे हन्याद्रामो यादवनन्दनः |
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ||
कृष्णो यो बालभावेन स मे कामान् प्रयच्छतु |
अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम् ||
पश्यामि भयसन्तप्तः पाशहस्तमिवान्तकम् |
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ||
योगीशमतिरूपस्थं शुभ्रशीतांशुनिर्मलम् |
धन्योऽहं विजयी नित्यं यस्य मे भगवान् हरिः ||
स्मृत्वा नारायणं देवं सर्वोपद्रवनाशनम् |
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ||
अप्रधृष्योऽस्मि भूतानां सर्वं विष्णुमयोह्यहम् |
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ||
सिद्धिर्भवतु मे नित्यं तथा मन्त्र उदाहृतः |
यो मां पश्यति चक्षुर्भ्यां यं च पश्यामि चक्षुषा ||
सर्वासां समदृष्टीनां विष्णुर्बध्नातु चक्षुषा |
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये अराः ||
ते च च्छिन्दन्तु मे पापं मा मे हिंसन्तु हिंसकाः |
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ||
विवादे राजमार्गेषु द्यूतेषु कलहेषु च |
नदीसन्तरणे घोरे संप्राप्ते प्राणसंशये ||
अग्निचोरनिपाते च सर्वग्रहनिवारणे |
विद्युत्सर्पविषोद्योगे खातोदे रिपुसङ्कटे ||
तथ्यमेतज्जपेन्नित्यं शरीरे भय आगते |
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ||
विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् |
स्वमायाकृतनिर्माणं कल्पान्तगृहलोपकृत् |
अनाद्यं तज्जगद्बीजं पद्मनाभ नमोऽस्तु ते ||

ॐ कालाय स्वाहा |
ॐ कालपुरुषाय स्वाहा |
ॐ प्रचण्डाय स्वाहा |
ॐ प्रचण्डपुरुषाय स्वाहा |
ॐ सर्वाय स्वाहा |
ॐ सर्वसर्वाय स्वाहा |
ॐ नमो भुवनेशाय त्रिलोकधाम्ने इतिटिपिरिटि स्वाहा |

ॐ उत्तमेन अघे तु मे ये सत्त्वाः पापानुचारास्तेषां दैत्यदानव यक्षराक्षस प्रेतपिशाच कूष्माण्डापस्मारोन्मादन ज्वराणां एकाहिक द्वितीयक तार्तीयक चातुर्थिक मौहूर्तिक दिनज्वर रात्रिज्वर सततज्वर सन्ध्याज्वर सर्वज्वरादीनां उत्सादन लूता कीटककङ्टककटपूतना भुजग स्थावरविषविषमविषादीनामिदं शरीरं ममाप्रधृष्यं भवतु |

ॐ सुकारे प्रकारोत्कटकविकटदंष्ट्र पूर्वतो रक्ष |
ॐ हैं हैं हैं हैं दिनकरसहस्रकान्तिसमोग्रतेजः पश्चिमतो रक्ष रक्ष |
ॐ निरिनिरि प्रदीप्त ज्वलनज्वालाकालमहाकपिलजटिल उत्तरतो रक्ष |
ॐ चिलिचिलिमिलिमिलिचेकडि गौरुगान्धारि विषोहनि विषं मां मोहयतु स्वाहा | दक्षिणतो रक्ष माममुकस्य सर्वभूतभयोपद्रवेभ्यः स्वाहा |

आद्यन्तवन्तः कवयः पुराणाः
सूक्ष्मा बृहन्तो ह्यनुशासितारः |
सर्वज्वरान् घ्नंतु ममानिरुद्ध-
प्रद्युम्नसङ्कर्षणवासुदेवाः ||

|| श्रीमन्नारायणार्पणमस्तु ||
 

maheśvara uvāca
praṇamyājaramīśānamajaṃ nityamanāmayam |
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam ||
badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam |
amoghamapratihataṃ sarvaduṣṭanivāraṇam ||

viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |
harirme rakṣatu śiro hṛdayaṃ ca janārdanaḥ ||
mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ |
pātu netre vāsudevaḥ śrotre saṅkarṣaṇastathā ||
pradyumnaḥ pātu me prāṇamaniruddho mukhaṃ mama |
vanamālī galaṃ pātu śrīvakṣo rakṣatātpuraḥ ||
pārśvaṃ tu pātu me cakraṃ vāmaṃ daityavidāraṇam |
dakṣiṇaṃ tu gadādevī sarvāsuranivāriṇī ||
udaraṃ musalī pātu pṛṣṭhaṃ pātu ca lāṅgalī |
ūrū rakṣatu śārṅgī me jaṅghe rakṣatu carmakī ||
pāṇī rakṣatu śaṅkhī ca pādau me caraṇāvubhau |
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍadhvajaḥ ||
varāho rakṣatu jale viṣameṣu ca vāmanaḥ |
aṭavyāṃ narasiṃhastu sarvataḥ pātu keśavaḥ ||
hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu |
sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ||
śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |
sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ||
vikarṣatu sadā viṣṇuḥ kilbiṣaṃ mama vigrahāt |
haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ||
trivikramastu me devaḥ sarvān pāśān nikṛntatu |
naranārāyaṇo devo buddhiṃ pālayatāṃ mama ||
śeṣo.aśeṣāmalaj¤ānaḥ karotvaj¤ānanāśanam |
vaḍavāmukho nāśayatu kalmaṣaṃ yanmayā kṛtam ||
vidyāṃ dadātu paramāmaśvamūrdhā mama prabhuḥ |
dattātreyaḥ pālayatu saputrapaśubāndhavam ||
sarvān rogān nāśayatu rāmaḥ paraśuṇā mama |
rakṣoghno me dāśarathiḥ pātu nityaṃ mahābhujaḥ ||
ripūnhalena me hanyādrāmo yādavanandanaḥ |
pralambakeśicāṇūrapūtanākaṃsanāśanaḥ ||
kṛṣṇo yo bālabhāvena sa me kāmān prayacchatu |
andhakāraṃ tamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ||
paśyāmi bhayasantaptaḥ pāśahastamivāntakam |
tato.ahaṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ||
yogīśamatirūpasthaṃ śubhraśītāṃśunirmalam |
dhanyo.ahaṃ vijayī nityaṃ yasya me bhagavān hariḥ ||
smṛtvā nārāyaṇaṃ devaṃ sarvopadravanāśanam |
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale ||
apradhṛṣyo.asmi bhūtānāṃ sarvaṃ viṣṇumayohyaham |
smaraṇāddevadevasya viṣṇoramitatejasaḥ ||
siddhirbhavatu me nityaṃ tathā mantra udāhṛtaḥ |
yo māṃ paśyati cakṣurbhyāṃ yaṃ ca paśyāmi cakṣuṣā ||
sarvāsāṃ samadṛṣṭīnāṃ viṣṇurbadhnātu cakṣuṣā |
vāsudevasya yaccakraṃ tasya cakrasya ye arāḥ ||
te ca cchindantu me pāpaṃ mā me hiṃsantu hiṃsakāḥ |
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca ||
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca |
nadīsantaraṇe ghore saṃprāpte prāṇasaṃśaye ||
agnicoranipāte ca sarvagrahanivāraṇe |
vidyutsarpaviṣodyoge khātode ripusaṅkaṭe ||
tathyametajjapennityaṃ śarīre bhaya āgate |
ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān ||
vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam |
svamāyākṛtanirmāṇaṃ kalpāntagṛhalopakṛt |
anādyaṃ tajjagadbījaṃ padmanābha namo.astu te ||

OM kālāya svāhā |
OM kālapuruṣāya svāhā |
OM pracaṇḍāya svāhā |
OM pracaṇḍapuruṣāya svāhā |
OM sarvāya svāhā |
OM sarvasarvāya svāhā |
OM namo bhuvaneśāya trilokadhāmne itiṭipiriṭi svāhā |

OM uttamena aghe tu me ye sattvāḥ pāpānucārāsteṣāṃ daityadānava yakṣarākṣasa pretapiśāca kūṣmāṇḍāpasmāronmādana jvarāṇāṃ ekāhika dvitīyaka tārtīyaka cāturthika mauhūrtika dinajvara rātrijvara satatajvara sandhyājvara sarvajvarādīnāṃ utsādana lūtā kīṭakakaṅṭakakaṭapūtanā bhujaga sthāvaraviṣaviṣamaviṣādīnāmidaṃ śarīraṃ mamāpradhṛṣyaṃ bhavatu |

OM sukāre prakārotkaṭakavikaṭadaṃṣṭra pūrvato rakṣa |
OM haiṃ haiṃ haiṃ haiṃ dinakarasahasrakāntisamogratejaḥ paścimato rakṣa rakṣa |
OM niriniri pradīpta jvalanajvālākālamahākapilajaṭila uttarato rakṣa |
OM cilicilimilimilicekaḍi gaurugāndhāri viṣohani viṣaṃ māṃ mohayatu svāhā | dakṣiṇato rakṣa māmamukasya sarvabhūtabhayopadravebhyaḥ svāhā |

ādyantavantaḥ kavayaḥ purāṇāḥ
sūkṣmā bṛhanto hyanuśāsitāraḥ |
sarvajvarān ghnaṃtu mamāniruddha-
pradyumnasaṅkarṣaṇavāsudevāḥ ||

|| śrīmannārāyaṇārpaṇamastu ||

Facebook
Twitter
LinkedIn